SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Nataka अस्मिन्राजनि राजनीतिचतुरे पाथोधितीरावधि प्रख्यातप्रचितप्रतापनिचये पृथ्वीमिमां शासति ॥ कोकं राजकरो न लोकनिकरं संतापयत्युन्नतो विख्यातः सुदृशां महोत्सवविधौ कांतेन पाणिप्रहः ॥५॥ खौआलवंशजजातस्तस्या देशान्महेशस्य ॥ ____ श्रीरुचिपतिरतिगूढाः स्पष्टीकरुते मुरारिकविवाच ॥६॥ fol. 2* अत्र च विशिष्टशिष्टाचारानुमितश्रुतिबोधितकर्तव्यताकं विघ्नोसारणसाधारणकारणं मंगलं आचरन्नेव । देवद्विजनृपादीनामाशीर्वादसमन्विता। __ अष्टभिर्वा द्वादशभिः पदै सम्यग्भियोजिता।। नांदी कार्यातियत्नेन बुधैर्विघ्नोपशांतय इति । तत्र भगवान्मुरारिमिश्रः पद्यद्वयेनाष्टापदां नादीमादौ निर्दिशति ॥ ॥ निःप्रत्यूहमिति ॥ भगवतो लोचने चक्षुषी उपास्महे अराधयाम इति संबंधः । यत्त लोचने इत्यस्य पूर्व इति तत्पदं व्याहर्तव्यं यत्पदाकाक्षित्वादिति । etc. ___fol. 30' इति समस्तप्रक्रियाविराजमानारपुराजकंसनारायणभवभक्तिपरायणश्रीहरिनारायणपदसमलंकृतमहाराजाधिराजश्रीमद्भरवसिंहदेवप्रोत्साश्रीरुचपतिमहोपाध्यायविरचितायां अनयराघवटीकायां प्रथमोंकः ॥ ___fol. 60" इति श्रीवैलोजीग्रामवास्तव्यखौआलवंशप्रभावश्रीरुचिपतिमहोपाध्यायविरचितायामनर्घराघवटीकायां द्वितीयोंकः ॥ ॥ श्रीपरम गुरवे नमः ॥ ॥ Ends---( text ) fol. 1656 बसिष्टः-सहर्ष रामभद्र किं ते प्रियमुपकरोमि etc. up to मुरारि कविः ॥as in No.6 followed by इति निष्क्रांता सर्वे ॥ इत्पनर्ध्यराघवनाटके मुरारिकृतौ नायकानंदो नाम सप्तमोकः ॥ समाप्तमिदं पईमानतनूजस्य मुरारेर्नाटकं महत् ॥ ॥ शुभमस्तु ॥ Ends---( Com:) fol 166** वीरः प्रकृतेरामस्तस्य यश एव रसायनं नित्यं क्रियमाणमौषधं तस्य मधुस्पंदो मधुद्व वीरयशोवर्णनेन मधुस्पंद एवेति. भावः मंदाकिनी वियद्वंगेत्यमरः ॥ . . . . ,
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy