SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 6.] Nataka कमधिकरणा कीहक्कस्य व्यवस्थितिरित्यसा। वुदरमविशत् द्रष्टुं तस्मै जगन्निधये नमः ॥२॥ नांद्यते सूत्रधारः॥ तत्रापि तावन्निरूपयामि रूपकमऽभिरूपमीदृशे । मुहूर्त्तमिव स्थित्वा स्मरणमऽभिनीय सोल्लासं ॥ अस्ति मौहल्यगोत्रसंभवस्य । महाकवेर्भट्टश्रीवर्द्धमानतनुजन्मनास्तंतुमतीनंदनस्य मुरारेः कृतिरभिनवमऽनय॑राघव नाम नाटकं ॥ तत्प्रयुंजानाः सामाजिकानुपास्महे । fol. 9" इति मुनींद्रसंवादो नाम प्रथमोऽकः । संपूर्णः ॥ छ । fol. I2' इति कुमारविक्रमो नाम द्वितीयोऽका संपूर्णः॥छ॥ fol. 16 विनायकभंगो नाम तृतीयोऽकः ॥ श्रीः Ends:-- fol. 36a वशिष्टः । सहर्ष । रामभद्र किं ते भूयः प्रियमुपकमि ॥ रामः । भगवन्नतःपरमपि प्रियमस्ति । ताताज्ञामधिमौलिमौक्तिकमणिं कृत्वा महापोत्रिणो। दंष्ट्रा विध्यविलासपत्रशबरी दृष्ट्वा भशं मेदिनी । सेतुर्दक्षिणपश्चिमौ जलनिधी सीमंतयन्निर्मितः । कल्पान्तं च कृतं च विश्वमदश ग्रीवोपसर्ग जगत् ॥४४॥ तथापीदमस्तु । समुन्मीलन्सूक्तस्तबकमकरंदैः श्रवणयो-। रविश्राम्य द्वारामवनमुपचिन्वंतु कवयः । न शब्दब्रह्मोत्थं परिमलमनाघ्राय च जनः। कवीनां गंभीरे वचसि गुणदोषी रचयतु ।। ४५ इति निःक्रांताः सर्वेपि ॥ छ इति श्रीमहाकविमुरारिविरचितेऽनय॑राघवाभिधाननाटके । नायकानंदो । नाम सप्तमोऽकः ॥ समाप्तः संपूर्णः ॥ सम्यक संबोधसिद्धां जनविमलमनो दृष्टवस्तुस्थितीना। मास्ते किंचिन्मुनीनामभणितमिति मे नैष काव्यावतारः । वाल्मीकेरेव वाचामवनितलनवां गंतु बैदेशिकीनां । कालेनायं विवर्तः किमपि लिपिकर केवलोऽहं मुरारिः॥१॥ ? (Nāțaka)
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy