SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ 224.1 Nataka 273 Description.- Country paper; Devanagari characters with पृष्ठमात्राs ; hand-writing bold, clear, legible and uniform; borders ruled in double black lines; red pigment used for marking the portion ; folio 1 missing ; almost complete. Age. — Samvat 1703 ; Śaka 1568. Author.— Bhatta Narayana. Begins.- ( abruptly ) fol. 2 ...व नाटक कुतूहलादुदात्तकथावस्तुगौरवाच्च । भवद्भिरवधानं दीयमानमभ्यर्थये । etc. fol. 74 वेणीसंवरणनाम्नि नाटके प्रथमोंकः ॥ १ ॥ छ ॥ द्वितीयकः ॥ २ ॥ fol. 15 इति... Ends.-- fol. 52a followed by प्रसन्नतरश्वेद्भगवान् तदिदं भवतु । अकृपणमतिः etc. up to प्रसाधितमंडलः । ४२ as in No. 223 इदं च विदग्धविवेकदुर्मनसा प्रलपितनेन कविना । काव्यालाप सुभाषितव्यसनिनस्ते राजहंसा गताः । तागोष्टयः क्षयमागता गुणलवश्लाध्यः प्रवादः सतां । सालंकाररसप्रसन्नमधुराकाराः कवीनां गिरः शांतिं प्रापुरवाप दुर्ज्जनगणो वाक्याटवी सांप्रतं ॥ ४३ ॥ इति निःक्रांता सर्वे ॥ छ ॥ इति वेणीसंवरणनाम्नि नाटके षष्ठोंक ॥ समाप्तं चेदं कविसृगांक भट्ट श्री नारायणस्य कृतिरभिनवं वेणीसंवरणनाम नाटकं ॥ छ ॥ ।। संवत् १७०३ वर्षे शाके १५६८ प्रवर्त्तमाने अश्वनमासे कृष्णपक्षे चतुर्द्दश्यां तिथौ भौमवासरे राजनगर स्थितेन हरजिदाख्येन वेणीसंवरण नाम नाटकं लिखितं स्वावलोकनाय तथा परो पकृत्यै ॥ ग्रंथाग्रं १३२२ ॥ छ ॥ 35 [ Nataka ] प्रथम अंक पत्र ६ द्वितीय अंक पत्र ८ तृतीय अंक पत्र १० चतुर्थ अंक पत्र ६
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy