SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 216.] Nataka 261 Description.-- Palm-leaf Telugu characters ; hand-writing clear, and uniform ; letters inscribed on the leaves; holes on leaves for the strings to pass through ; the Ms contains acts I and 2 both incomplete. Age.- Does not appear very old. Author.-Kalidasa. विक्रमोर्वशीयम्' Begins.-श्रीमते रामानुजाय नमः । वेदान्तेषू यमाहुरेक पुरुष व्याप्य स्थितं रोदसी यस्मिनीश्वर इत्यनन्य विषयश्शब्दायथार्थाक्षरः । अन्तर्यश्चमुमुक्षुभिर्नियमितप्राणादिभिर्मुग्यते स स्थाणु स्थिरभक्तियोगसुलभो नियसायास्तु नः । नांद्यन्ते सूत्रधारः । नेपथ्याभिमुखमवलोक्य । मारिष इतस्तावत् प्रविष्य परिपश्चिकः । भाव एषोस्मि । सूत्रधारः । मारिष बहुशस्तु परिषदा पूर्वेषां कवीनां दृष्टः प्रयोग प्रबन्धः । तावदहं विक्रमोर्बशीयं नाम नाटकं प्रयोक्ष्ये । तदुच्यतां पात्रवर्गः स्वेषु स्वेषु विषयेषू अवहितैर्भवितव्यमिति । पारिपार्श्विकः यदाज्ञापयति भावः । निष्क्रान्तः। Ends.-स्वामिन्नसंभाविता यथा त्वयानुकरे...था अनुरक्तस्य यदि नाम तवोपरिनमे। परि ललितपारिजातकुसुमशयनी यमिहास्ति के नंदनवनवाता अपि अत्युष्णाशरीरके। उर्वशी । किणुखु सवदभणसि । किं नु खलु सांप्रतं भणति । चित्रणं भणितं एव्वकमळमिणाळा अमाणेहिं अंगेहिं । ननु भणितमेव कमलमृणाळायमानरंगेः । विदू । दिठिया मऐखु बुभुखिदेण सोथिवाअणं उवळं घ भवदा इदानी संसासणं । दिष्ट्या खल बुभुक्षितेन मया स्वस्ति वाचनमिव उपलब्ध भवता समाश्वनं । राजा। समाश्वसनमिति किमुच्यते । तुल्यानुरागपिशुनं ललितार्थबंधं पत्रे निवेनेशितमुदा. References.-- See No. 214. विदग्धमाधव Vidagdbamādhava No.216 188. 1875-76. Size.-- 139 in by 6 in. Extent.- 61 leaves ; 12 lines to a page ; 40 letters to a line.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy