SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ 157 212.1 Nataka Begins.--fol. 1b श्रीगणेशाय नमः॥ स्वयं प्रसन्नां विरचय्य साहिती अतद्विदेपि द्रविडार्भकाय यः । अदत्तकीर्ति कषिलोकलिप्सितां तमेव वंदे हदि संदरेश्वरं । नांद्यते सूत्रधारः। नेपथ्याभिमुखमवलोक्य मारिष इतस्तावत् । प्रविश्य परिपार्श्वकः । भाव अयमस्मि । आदिष्टोस्मि हालास्य पतिसेवामसमागतैस्सामाजिकैः । यथा अस्ति खलु भरद्वाजकुलजलधिकलानिधे श्रीकंठमतप्रतिष्ठापयितुरशेषविद्गुरोरप्पयदीक्षितस्य पौत्रः कषिबुधकंठीरवनीलकंठमखिसोदर्यतानुगुणसाहिति संप्रदाय कविरप्पयदीक्षितो नाम । यस्य स दुष्यंतचरितरुक्मिणीपरिणय. नालंकारतिलकादि काव्यनाटकालंकार प्रबंघनिर्मातापिना कविरप्पयदीक्षित अरिष्यते सरसकविरितिः सर्वलोकै तेन निर्वतं वमुमतीचित्रसेनीयं नाम नटकममिनीयतामिति etc. fol. 12 प्रथमोंकः ।। छ ॥ ॐ fol. 21 द्वितीयोंकः॥छ। Ends.- fol. 70. व्युत्पन्नास्तु भवंतु वाननुतस्सर्वे च माव्यं स्थिरं विद्यास्थानेषु सर्वेष्वाप गुरुपदवीं नाटकांते च काव्ये निर्मातृत्वं विवादे प्रतिकथमुखस्तंभमुख्याधिकारं। ये ये बाच्छंति ते ते श्रुणु बुधकवेनीलकंठावरीदो शिशष्यत्वं यातयद्वा सदपि सविधं तस्य तद्देश्मनोवा ॥ छ ।। इति निष्क्रांतो सर्वे षष्ठोंकः ॥छ ॥ इति श्रीमद्भरद्वाजंकुलजलधिकौस्तुभ श्रीकंठमतप्रतिष्ठापन्नाचार्य चतुरिकशतप्रबंधनिर्वाहपूर्वहोम व्रतापाजि श्री. दपायदीक्षितसोदर्यश्रीमदाच्चादीक्षितपौत्रेणाप्यदक्षतारमजनाप्ययदीक्षितेन विरचितं वसुमतिचित्रेसनन्नाम नाटकं संपूर्ण ॥ छ ॥ श्रीगोपीजनबल्लभाय नमः 33 | Napaka
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy