SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ - 252 Nataka [ 209. Begins.--/ text ) fol. rb ___ ॐ श्रीकृष्णाय नमः॥ सुररिपुसुदृशामुरोजकोकान्मुखकमलानि च खेदयन्नखंड चिरमखिलसुहृच्चकोरनंदी दिशतु मुकुंदयशःशशी मुदं वः १ . अपि च अष्टौ प्रोक्ष्य दिगंगनाघनरस पत्रांकुराणां श्रिया कुर्वन्मंजुलताभरस्य च सदा रामावलीमंडन यापीने हृदि भानुजामतुलभां चंद्राकृतिं चोज्वलां कंधानः क्रमते तमत्र मुदिरं कृष्णं नमस्कुर्महे २ etc. ,, -- ( Com.) fol. rb श्रीवृंदावनेशौ जयतां वंदेहं श्रीगुरोः श्रीयुतपदकमलं श्रीगुरून्वैष्णवांश्च श्रीरूपं साग्रजातं सहगणरघुनाथान्वितं तं सजीव सावतं सावधूतं परिजनसहितं श्रीकृष्णचैतन्यदेवं श्रीराधाकृष्णपादान्सहगणललिता श्रीविशाखान्वितांश्च १ etc. . fol. 13 सायमुत्सवो नाम प्रथमोंकः १ fol. 21 शंखचूडवधो नाम द्वितीयोंकः २ fol. 29° उन्मत्तराधिको नाम तृतीयोंकः ३ Ends.- (text) fol. 84b तथापीदमस्तु चिरादाशामात्रं त्वयि विरचयंतः स्थिरधियो विदध्युर्ये वासं मधुरिमगभीरे मधुपुरे दधानः कैशोरे वयसि सखि तां गोकुलपते प्रपोथास्तेषां परिचयमवश्यं नयनयोः ७५ किं च यांते लीलापदपरिमलोद्वारिवन्यापरीता धन्या क्षोणी विलसति वृतामाधुरी माधुरीभिः तत्रास्माभिश्वदुलपशुपीभावमुग्धांतराभिः संघीतस्वं कलयवदनोल्लासिवेर्विहारं ७६ ..... कृष्णः प्रिये तथास्तु तदेहि स्वसुस्तवाभ्यर्थनाम बंध्यांकस्वावेति सबैरालो निष्क्रांतः ७७ इति निष्क्रांताः सर्वे पूर्णमनोरथो नाम दशमोऽकः ।। नाटके समुचितामपीश्वरः स्वैरमप्रकटयन्नुदात्तत्तां अत्र मन्मथमनोहरो हरिलीलया ललितभावमाययौ १ .
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy