SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 207.] Nafata Description.-Country paper; Devanagari characters with पृष्ठमात्राs; hand-writing clear, legible and uniform, borders ruled with single thick red lines ; blank spaces in the middle of each folio; edges worn out and slightly torn ; folios 1-5, 18,39, 40, 71, 73, 87 missing; in complete. The Ms appears to be a part of some other Ms as it contains Nos. 175, 196 etc. on the folios. Age.-Samvat I537. Author.- Someśvaradeva. Begins.-(abruptly ) fol. 175* ( 6 ) हरिदत्त किमस्माभिरिह प्रतिविधातव्यं । पश्य । बालोऽपि प्रबलां निनाय विलयं यः क्रीडया ताडनाचक्रे दूरमुदस्तमरतकतया राहुं सुबाहुं च यः॥ यः कोदंडमखंडयन्मखरिपोर्यातू निहंतुं स्थितः .. काकुस्थोऽस्ति स एव संप्रति पुनः संन्यस्तशम्रा बयं । etc. fol. 1914 (22*) द्वितीयोंक: fol. 202* (33) तृतीयोंकः Ends.- fol. 256* (87*) आसीदभूमी.. जरो गूर्जराणां पूजापात्रं श्रीकुमार पुरोधाः ।। यः प्राकार पुण्यसंरक्षणार्थ विप्राकारः कल्पितो वे...सान ॥ यः कर्माणि च षड्गुणांश्वतनुते तद्भूर्भुवः स्वयं कीर्तिर्यस्य बरास्य निर्मलरुचिों जातु ।। विन्मुंचति शस्त्रा विकृतिरध्वरे च युधिवश्लाघ्योजिहीते यतः सूत्रं यस्य हृदि स्फुरत्यविरतं ब्राह्म च राज्यस्य च अरुंध ॥ तीब कांतास्य । पत्युराज्ञामरुंधती । अभूदभियया लक्ष्मीः साक्षालक्ष्मीरिव क्षितौ ॥ तदंगजः स्वांगजलल्लशर्मप्रयुक्तया. प्रार्थनया प्रणुन्नः। ... चकार सोमेश्वरदेव नामा स (रा?)मायणं नाटकरूपमेतत ॥ .. प्रायो वयं वेदविचारपारवश्येन नाथेन तथाभियुक्ताः॥ दुर्गेत्र मा तद...प्रवृत्ताः नोपैक्षणीयाः कविभिः छतः ॥श्री ।। स्वरित श्रीसंवत् १५३७ वर्षे माघ वदि २ द्वितीया...बुध ४ दिने ।। अोह श्री । अहिमदाबादवास्तव्ये मध्ये ॥...श्रीहमील॥...श्री...ज्ञानपठना 32 | Napaka ]
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy