SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Nataka [4. ॥ सू०॥ सत्यं तथापि किं न खलु विबुधपरिवढानुशासनं वैजयिकोषकरणं ॥ यतः जंगमाजंगमा चेति मूर्ती द्वे परमेशिनुः॥ तयोराराधनं तुल्यमभीष्टार्थप्रसाधने ॥४॥ तत्सुमनोभिर्यथाज्ञप्तं परिपालयावः ॥ । किं च। विबुधेद्रनियोगस्तु न कश्चित्प्राप्यते भुवि ॥ प्राप्तेस्मिन् यद्यपेक्षा स्वाच्चातुरी व प्रदृश्यतां ॥ ५॥.. . न०॥ जुत्तं कतुए हंसं पदं ॥ जइ अज्जउत्तस्स सुहोदक्कता कोण आराधणिज्जम्ह ॥ सू० विभाव्य स्मृतिमभिनीय ॥ सुगृहीतनाम्ना कविकांदनेनाचिरविरचिता दितिकुंडलाहरणनाटकप्रदर्शनेन । न० ॥ ण वीणो कवुएसो कई ॥ सू०॥ श्रुतियोग्ये रसवति सुवर्णपरिजिते॥ साभिलासुमनसो ग्रंथ किसलये नवे ॥६॥ म ॥ तह इति गातुं प्रवर्तते etc. fol. 8° इत्यदितिकुंडलाहरणे नाटके प्रथमोंकः ॥१॥ fol. 14" इति etc. .... ... द्वितीयोंकः ॥२॥ fol. 21 इति etc. ... ... तृतीयोंकः ॥३॥ fol. 28° इति ... ... ... ... चतुर्थोकः ॥ fol. 35" इति अदितिकुंडलाहरणनाटके पंचमोकः ॥ ५॥ fol. 42" इति etc. षष्टोंकः ।। . Ends.-- fol. SIA तथापीदमस्तु भरतवाक्यं। विप्रावेदवितानकर्मनिपुणा नंदंतु संपाताः सर्वत॒द्भवपुष्पसत्फलकुलैरामोदिनी मेदिनी ॥ कुर्वतु क्षितिपाहुरात्मसुपरं शार्दूलविक्रीडितं । संतस्ते शरदां शतं त्वविकलं जीवंतु लक्ष्मीभुजः ।। ६८ ॥ इति निष्क्रांताः सर्वे । इत्यदितिकुंडलाहरणे सप्तमोंकः ॥७॥ समाप्तमिदं नाटकं ॥ ॥ कविवाक्यं ॥ दिश्यात्कविभ्यः प्रतिभा भगवानिंदुशेखरः॥ ... . ... आदिकाव्यलसत्कीर्तिः पुष्णातु चरबहः ॥१॥ . .
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy