SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ 190.] Nataka 231 Description.- Modern paper with water-marks; Devanagari ch aracters; hand-writing clear and legible; Sanskrit rendering for Prakrt written between the lines ; folios numbered in both margins; complete. Age.- A modern copy. Author.- Śri Harşa. Subject.- A drama in four acts. The plot is based upon the story of the marriage of king Udayana with Vasavadatta. Begins. fol. 19 __ श्रीगणेशाय नमः श्रीरामचंद्राय नमः पादारस्थितया मुहुः स्तनभरेणानीतया नम्रतां शंभोः सस्पृहलोचनत्रयपथं यांत्या तदाराधने श्रीमत्या शिरसीहितः सपुलकस्वेदोद्गमोत्कंपया विश्लिष्यत कुसुमांजलिगिरिजया क्षिप्त्योंतरे पातु वः १ नांबते सूत्रधारः अलमतिविस्तरेण आयाहं वसंतोत्सवे सबहुमानं आहूय नानादिग्देशादागतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीवीना राजसमूहेनोक्तः यथासावस्मत्स्वामिना श्रीहर्षेदेवेनापूर्ववस्तुरचनालंकृता रत्नावली नाम नाटिका कृतेत्यस्माभिः)ोत्रपरंपरया श्रुता न च प्रयोगतो दृष्टा तत्तस्यैव राज्ञः सकलजनहृदयाल्हादिनो बहुमानादस्मासु चानुग्रहबुद्ध्या यथावस्तुप्रयोगेण नाटयितव्येति etc. fol. 7° रत्नावल्या प्रथमोंकः ॥१॥ fol. IS' रत्नावल्यां द्वितीयोंकः ॥ छ । fol. 22* रत्नावल्यां तृतीयोंकः॥ Ends.- fol. 29 तथापिदमस्तु ।। भरतवाक्यं उर्वीमुद्दामसंस्यां जनयतु विसृजन्यासबो वृष्टिमिष्ट सिष्टे(तुष्टये)स्पैविपानां विदधतु विधिवत्पि(पो)णनं विप्रमुख्याः ॥ आकल्पांतं च भूयात्समुपचितसुखदसंगमः सज्जनानां नि:शेषा यांतु शांतिं पिशुनजनगिरो दुर्जया वज्रलेपाः ॥१५॥ इति निक्रांता सर्वे ॥ रत्नावल्यां चतुर्थोकूः ॥ नाटिका समाप्ता। श्रीराम जयराम ॥छ॥
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy