SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Nataka उन्मीलन्नपुण्डरीकाबहरन्मत्तालिलीलाधरः पार्वत्या तरलात्कमीक्षितरुचिः श्रीकण्ठकंठोज्वतु नान्दी अंते सूत्रधारः १ अलमति विस्तरेण अहो रमणीयताप्सरत्समयस्य फुल्लारविन्दमकरन्दपरितदेहास्सप्तछदछुरितरेण्डविभिन्नपक्षाः मन्यो विचित्रतरवर्णमहोत्सवेन गायंति मंजुमध्यातमत्ताः fol. 2* आसित्कविर्विद्वद्वन्दबंधमानचरणो विद्यानिधिपदलांछनष्पीतांबरो नाम मैथिलः सूत्रः सकलजनविदित एव सः कवे रामभद्रस्यात्मजः यस्य दुष्करां प्रतिज्ञामुदाहरंति न सदाचरितादपौमि मार्गात्परजायां जननीसमामवैमि गुण. मात्रमुपैमि रामभद्रासुकृतागाधमहोदधेरुदेमीति पारि आम्नाया इव लोके सत्पुरुषार्था इवेश्वरात् तस्मादजायंत स्वताश्चत्वारो गुणावत्तराः तेषु विद्याभिष्कलाभिर्वयसा च कनीयसो जगन्नाथस्य कवेः कृतिः सूत्रः-(ससंभ्रमं) स्मृतं तर्हि अतंद्रचंद्रिक नाम प्रकरणम् तत् सज्जीवित Retc. fol. 6–आत्मप्रतिकृतिदान(नना)नाम प्रथमोङ्कः fol. Iob- संवेशो नाम द्वितीयोंकः Ends.-- fol. 360 अपि च यावद्देवी भवानी श्रपतीरसवती श्रीगिरीशार्द्धदेहं यावच्च चंद्रो निषक्ता विलसति गगने निर्मला चंद्रिकाऽपि यावद्धात्री भुजंगाधिपमुकुटतुलामेति तावत्कवीना मालादयप्रकाशं प्रकरणमवनीमंडले चाकसीतु छ इति निष्क्रांता सर्वे चंद्रिका प्रत्यानयनन्नाम सत)मोकः समाप्तं चदमतंद्रचंद्रिकं नाम प्रकरणम् ॥ आश्विने मासे शुक्लपक्षे गुरुवासरो(रे) यां ६ सष्टि ॥ संवत् १९४१ का लिाखतं नानु रामब्राह्मण दाय मा शुभं भवतु॥ यादृशं पुस्तकं.........मम दोषो न दीयते ॥ श्रीरामचंद्राय नमः श्रीसीतापतये नमः छ छ ॥ गुरवे नमः References- Aufrecht records only two Mss of this work, viz. the present one and a Ms. ( No. 988 ) from the Ulwar Mss. Library.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy