SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ 186.] Nataka 221 Begings.- fol. I0 __॥६॥ॐ नमः सर्वज्ञाय। श्रेयः कुनलमांसलां त्रिजगतः कुर्वेतु वांछालतां । व्याख्याभूमिजुष शशांकसहृदो वीरस्य दंतत्विषः। दृप्यदुर्मतदंतिकुंभदलने क्रीडां समातत्वता । कीर्णाः केशरिणेव लांछनभुवा मुक्तामणिश्रेणयः ॥१॥ नायंते सूत्रधारः। - मूत्र मारिष अत्यभिनवोक्तिभंगीतरंगितरसनिस्पंद निर्भरणं मुद्रितकुमुदचंद्रं नाम प्रकरणं ॥ पारिकोऽस्य कविः। सूत्र ते स्मैबुद्धिसुधारसव्यतिकरैः शाकंभरी भूभुजो॥ येनास्यां भुवि चेतसोप्यविषयामभ्युन्नतिं लंभिताः॥ स श्रीधर्कटवंशवारिधिसुधाराविर्जगदिश्रुतो॥ यस्य श्रीधनदेव इत्यभिधया ख्यातः पिता भूपितुः etc. ... ...कर्त्तानेकप्रबंधानां स्तोत्रप्रकरणे कविः अतन्द्रकाव्यमुद्रास यशचंद्र इति श्रुतः ॥७॥ fol. 3° प्रथमोंकः॥छ॥ - fol. 6.द्वितीयोंकः॥ Ends. -- fol. 12 राजा देवसरिं प्रति । प्रतिवादिमदज्ञरापनोदधत्वतरेश्रीदेवसूरेलकुरुष्व बसति । कृतमंगलाचारः प्रतीक्षते श्राद्धवर्गाभवदागमनं। राजा प्रतीहारं च प्रति । समादिश्यतां । महोत्सवा पौरलोको वयं योगींद्र. कलामनुशीलयाम इति निक्रांताः सर्वे पंचमोऽकः समर्थितः समाप्तमिदं मुद्रितकुमुदचंद्र नाम नाटकं ॥छ॥ References.- Cf. A. B. Keith-Sanskrit Drama, p. 260. He refers to an edition printed at Benares in Virasamvat 2432.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy