SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ 175.] Nataka तामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्यहेतोः नारी पृच्छामि नेदं कथयतु विजया न प्रमाणं यदीन्द देव्या निहोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः ॥१॥ अपि च पादस्याविर्भवंतीमवनतिमवने रक्षतः स्वैरपातः सकोचेनैव दाणां मुहुराभिनयतः सर्वलोकातिगानां ॥ दृष्टि लक्ष्येषु नोग्रज्वलनकणमुचं बिभ्रतो दाहभीते रित्याधारानुरोधात्रिपुरविजयिनः पातु वो दुखवृत्तं ॥२॥ नाद्यते सूत्रधारः ॥ अलमति विस्तरेण आज्ञापितोस्मि परिषदा॥ यथात्र त्वया सामंतवटेश्वरदत्तपौत्रमहाराजपृथुसूनोः कवेर्विशाखदत्तस्य कृतिरपूर्व मुद्राराक्षसं नाम नाटक नाटयितव्यमिति ॥ etc. fol. I2* इति मुद्राराक्षसनाम्नि नाटके मुद्रालाभ प्रथमोंकः १॥ ... fol. 20* इति " ,, द्वितीयोंकः ॥२॥ चा० भो राजन(न्) चंद्रगुप्त भो अमात्य राक्षस उच्चतां भूयः किं वा प्रिय__ मुपकरोमि ॥ राजा किमत-परमपि प्रियमस्ति । राक्षसेन समं मौत्री राज्ये चारोपिता वयं ॥ नंदाश्वोन्मूलिदा सर्वे किं कर्तव्यमतः प्रियं ।१९॥ रा० तथापीदमस्तु । इत्थमत्राातगंमीरशुभोदर्कचाणक्यनयसंविधानेन चंद्रगुप्तसाचिव्यपदलाभपरितुष्टो महामात्यो राक्षस इत्याशास्ते ॥ भरतवाक्यं ॥ वाराहीमात्मयोनेस्तनुवनविधावास्थितस्यानुरूपां यस्य प्राक्दंतकोटिं प्रलयपरिगता शिश्रिये भूतधात्री। म्लेंच्छैरुद्विज्यमाना भुजयुगमधुना संमिता राजमूर्तेः . स श्रीमबंधुभृत्यश्विरमवतु महीं पार्थिवश्चंद्रगुप्तः २० इति निष्क्रांताः सर्वे इति श्रीमन्महाराजपदभाजः पृथोः सूनुना श्रीविशाखदत्तमहाकविना विरचिते मुद्राराक्षसनाम्नि नाटकें सप्तमोकः। श्री References.-I Mss-Aufrecht, i, 461; ii, I06b, 218.; iii, 99". For described Mss see Mad. Des. Cat. Vol. VII, Nos. 12616-19: I.O. Cat. Pt. VII. Nos. 4165-693 Keith (I. O. Cat.) Vol. II, pt. ii Nos. 7366-69. 2 A. B. Keith-Sanskrit Drama, pp. 205-12. 3 Printed Editions:- I With the commentary of धाण्डिराज, ed. with an English translation, critical and explanatory notes by M. R. Kale%3; 2 by K. V. Abhyankar%3 3 by Prof. Dhruva%3; 4 by S. R. Ray etc.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy