SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ 172.] Națaka 209 Description.- Modern paper with water-marks; Devanagari chara. ctors; hand-writing, clear, legible and uniform right-hand margin of folios spoiled with spots ; left-hand corner of tol. 39 torn; complete. Age.- A modern copy. Author.- Kaśīrājā. Subject.- A drama describing the love of Mukunda (Srikrsna) Manjari. Begins.- fol. I श्रीगणेशाय नमः॥ वंदे वंदारुमंदारमिंदुभूषणनंदनं अमंदानंदसंदोहबंधुरं सिंधुराननं १ कंठालिंगनमंगल धनकुचामोपभोगोत्सवं श्रोणीसंगमसौमगं च सततं सत्प्रेयसीनां पुनः । प्राप्त कोयमितीर्ण्य यैव यमुनाकूले बलायः स्वयं गोपीनाममदुकलनिचयं कृष्ण स पुष्णातु नः नायते मूत्रधारः __ आकाशे कर्ण दत्वा किं बूथ साधु भरताचार्यपुत्र साधु वयमपि चिराकस्यापि सरसकवेः सूक्तिमुक्तामणिग्रथितमभिनघं भाणमलोकितमुत्कंठिताः तदद्य तादृशमेव कमपि भाणमभिनीय दर्शयतु भवानिति अनुगृहीतोस्मि etc. Ends.- (com.) fol. 70° तथापीदमस्तु वर्षतु कामं भुवि वारिवाहा गोब्राह्मणेभ्यः कुशलानि संतु तुष्यंतु संतः सुकविप्रबंधैस्तेषां च शाम्यंतु खलोपसर्गाः ५६ मुकुंदानंदनाम्ना मे भाणेनानेन तोषितः कमलाकमन कामं कल्लोलयतु मंगलं ५७ कृति लसदलंकृति रसविदो बुधाये मम प्रसन्नहृदयादयाजलधयो बहू कुर्वते तदीयपदपनयोरयमयं प्रणामांजलिः सरोजमुकुलाकृत्तिः शिरसि त्यये ५८ 7 [ Nataka]
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy