SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ 168.] मिथ्याज्ञानखण्डन No. 168 Nataka अपि च ॥ Size.— 87 in. by 52 in. Extent. - 13 leaves ; II lines to a page; 26 letters to a line. Description.- Country paper; Devanāgarī characters; hand-writing, beautiful, clear and legible; borders and edges ruled in red ink; yellow pigment used for corrections; complete. Age. -- Samvat 1903. Author. - Ravidasa Subject. - An allegorical play. Begins.fol. rb 205 Mithyajñānakhandana 474. 1899-1915. श्रीसहजानंदस्वामिने नमः ॥ श्रीदेवी वः सुखायाखिलजनजननी पार्वती पावनी स्थाद्वाग्देवी वाक्पदास्तु मणिरपि परां सिद्धिसृद्धिं ददातु ॥ रामः कामं निकामं वितरतु सततं धामधामा सुधामा देवचंद्रार्द्धचूडी डमरुवरकर । कीर्त्तिकांतिप्रदोऽस्तु ॥ १ ॥ सतां संनिहितो नित्यं पाषंडिपथदूरग. ॥ स श्रीपतिः परामृद्धिं सर्वसिद्धिं च यच्छतु ॥ २ ॥ नांयंते सूत्रधारः ॥ इह खलु भरतखंडमंडनीभूत गुर्जरदेशे द्वारावतीपतेः प्रियाय कवि रविदासकृतस्य मिथ्याज्ञानखंडनाभिधस्य नाटकस्याभिनयार्थे प्रवृत्तोऽस्मि ॥ तदा कायैवनटी ॥ सूत्रधारः प्रिये इतस्तावत् ॥ प्रविश्य नटी । अज्जउत्त कं कज्जम् ॥ आर्यपुत्र किं कार्यम् ॥ सूत्रधारः प्रिये नाटकमभिनेतव्यमस्माभिः ॥ Ends. fol. 25 2 अज्जउत्त कंकवत्थम् ॥ आर्यपुत्र तत्किमर्थम् ॥ सुत्रधारः प्रिये भगवद्भक्त्यर्थमेव । etc. भगवती वाग्देवी बेदाश्व जयश्रिया सेव्यमानाः सकलमुनिगणैः प्रस्तूयंते । तद्यथा ।
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy