SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 194 Nafaka [158. ears to be correct. (Vide, the Indian Ephemeris, by D. Swami kannu Pillai, Vol. VI. p. 94). Author (of the text)-- Bhavabhuti. ,, (of the comm.)-- Jagaddhara, son of Ratnadhara. Begins.--( text ) fol. 22 ___ गंडोड्डीनालिमालामुखरितककुभस्तांडवे शूलपाणे बैनायक्यश्विरं वो बदनविधुतयः पातु चीत्कारवत्यः ॥१॥ अपि च ॥ चूडापीडकपाल etc. as in No. 153 ,, -- (Com.) fol. 26 हर्षः ॥ यद्वा ॥ सानंद यथा तथा पांत्विति योज्यं ॥ यद्वा ॥ सानंदमित्याहतविशेषणां सापेक्षत्वेपि गमकत्वात्सत्समासः ॥ etc. fol. 29" इति मालतीमाधवटीकायां प्रथमोंका fol. 38° इति द्वितीयोंकः॥ Ends.- (text) fol. IIIb कामं ॥ वत्स माधव etc. up to प्रमोदाः प्रजाः ॥२३॥ as in No. 153. followed by एवमस्तु इति निक्रांताः सर्वे ॥ इति श्रीमालतीमाधवे दशमोकः। Ends.- (com.) fol. 1122 प्रजानां लोकानां पुण्यात्प्रजायिष्यतां धनबद्धो निरंतरकृतो बांधवानां संबंधिनां सुहृदां गोष्टीपु प्रकृष्टहर्षों याभिस्ताः । तदनेन प्रशस्तिरुक्ता । काव्योपसंहारोप्यनेनैव कृतः ॥ यदाह ॥वरदानस्य उक्तियों सा काव्ये उपसंहतिरिति ॥२३॥ इति दशमांकटीका ॥ लन्धे दुर्लभशासने सुरगणग्रामश्व कैवर्तिका विद्यावंशविभूषणेष्वपि शुभे चंडे शुभे धारिते ॥ येनायं समभूद्विजातितिलकचंडेश्वर: पंडितो मीमांसकरहस्यवश्यहृदया दातावदाताशयः ॥१॥ देवेशं समसूत सोयममलं मीमांसकं सत्कविं सोप्युच्चैरजनिष्ट जैमिनिमते रामेश्वरं सुद्धं ॥ सूतेस्मायमपि प्रतापजयिनं मीमांसयालंकृतं शुद्धं धीरगदाधरं कविवरं पुत्रं पवित्राशयं ॥२॥
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy