SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 192 : Nafaka 1157. Age.- A modern copy. Author ( of the text)- Bhavabhuti. , , , comm.- Jagaddhara. Begins—(text) fol. rb सानंदं नंदिहस्ता etc. as in No. 153 » (com.) fol. 1b ॥श्रीगणेशाय नमः॥ चंचञ्चंद्रिकचंद्रचारुकुसुमो माघज्जटापल्लवो दृप्यहारुणदंदशूकमणिमान तत्पंचशाखालयः॥ स्थाणुर्भफलदो भवत्वतितरां गौरीमुखेंदुद्रवत्पीयूषद्रवदोहदादिव दधद्देवद्रुमत्वं सदा ॥१॥ नत्वा गुरून गुणगुरूनवलोक्य टीकां विश्वादिकोशभरतश्रुतिशब्दविद्यां ॥ छंदास्यलंकरणमर्थगतिं विचिंत्य श्रीमान जगद्धरकविर्वितनोति टीका ॥२॥ श्रीकंठकंठविलुठत्पटुनाटकस्मिन् टीका मयाल्पमतिनापि वितन्यते यत् ।। हासाय दुर्जनगणस्य भवेन्नचैत दुच्चैः पदं यदभिकांक्षति सर्व एव ॥३॥ इह तावदष्टपदां नांदी विदधान एव कविरप्रत्यूहमीहतसिद्धिमनुरुभ्य प्रचंडचडीनते(चंडपते)प्रकांडतांडवाडंबरेण स्वदेवतोत्कीर्तनरूपं मंगलं प्रकरणादौ निबध्नाति ॥ सानंदमिति ॥ वैनायक्यो बदनविधुतयश्चिरं वो युष्मान पांतु इति श्रोतृन सामाजिकान् कविराशास्ते ॥ etc. fol. 23° इति श्रीजगद्धरविरचितायां मालतीमाधवप्रकरणटीकायां प्रथमोकः ॥ संपूर्णतामियात् ॥ छ॥ fol. 32° इति द्वितीयोंकः ॥२॥ छ । Ends.- (text) fol. 629 ...... माघ०॥ नैराश्यकातरधियो हरिणेक्षणायाः .. श्रुत्वा निकामकरुणं च मनोहरं च ॥ ... वात्सल्यमोहपरिदेवि तमुहामि ....
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy