SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 184 93 Nataka अप्राकृतेषु पात्रेषु यत्र वीरः स्थितो रसः ॥ भेदैः सूक्ष्मैरभिव्यक्तै मत्याधारं विभज्यते ॥ ३ ॥ ससंदर्भाभिनेतव्य इति । सहर्ष । महावीरचरितं तर्हि मवोक्तव्यमित्यादिष्टमर्थतो भवति । वयवाचः कवेः काव्यं सा च रामाश्रयां कथा । लब्धश्व वाक्यनिष्पदनिष्पेषनिकषो जनः ॥ ४ ॥ सोहमेतद्विज्ञापयामि । अस्ति दक्षिणापथे पद्मपुरं नाम नगरं तत्र केचित्तैतिरियणः काश्यपाश्र्वरणगुरवः पंक्तिपावनाः पंचाग्नयो धृतव्रताः सोमपीथिनबुदुंबरनामानां ब्रह्मवादिनः प्रतिवसति । तदामुष्यायणस्य तत्र भवतो वाजपेययाजिनो महाकवेः पंचमः सुगृहीतनाम्ना भट्टगार्पलस्य पौत्रः पवित्रकीर्तेर्नीलकंठस्यात्मसंभवः श्रीकंठपादलांछनो भवभूतिर्नाम जातूकर्णीपुत्रः aaja aaeमाकं मित्यत्र भवंतो विदां कुर्वेतु ॥ etc. कौमारो नाम प्रथर्मोकः ॥ छ ॥ fol. 7 fol. 144 परशुराम संवादो ना (म) द्वितीयकः ॥ Ends. fol. 5ot वि. रामः वि. [ 140. वत्स रामभद्र निव्यूढं गुरुशासनं गुरुतरं धर्मोपि संरक्षितो रक्षं संहरणाच्चिकितमनोरोगात्रिलोकीकृता सिद्धार्थाश्र्व सुरा सहानुजसुहृद्दारेण राज्यं पुनलब्धं किं करणीयमेतदधिकं श्रेयस्तदप्युच्यतां ४० इतोधिकमपि श्रयोस्ति तथापिदमस्तु भगवत्पादप्रसा ( दा) त् भरतवाक्यं क्ष्मापालाः क्षीणतंद्राः क्षितिवलयमिदं पांतु ते कामवर्षा वाहा संतु राष्ट्रं पुनरखिलमपास्तेति संपन्नसस्य लोको नित्यं प्रमोदं विदधतु कवयः श्लोकमाप्तप्रसादं संख्यातोपि भूम्ना प्रकृतिषु मुदं संप्रधार्य प्रयांतु ४१ एवमस्तु इति निःक्रांताः सर्वे ॥ जातोय मंकश्वरमात्र पत्रे समाप्तमिदं वीरचरितं नाम नाटकं ॥ भवभूतिकृतं वीररामस्य चरितं सिते ॥ शुचौ वर्यान्नयोगे च नक्षत्रे उत्तराभिष्टे ! लिखितं रामचंद्रेण भगौ षष्ट्या च तारणे ॥ ४२ ॥ संपूर्ण रामचंद्र प्रसन्न ॥ समाप्तः ॥ लेखकचालकृष्णरामचंद्रपाठकन लिखितं ॥
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy