SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 147.] viभोवादं भो भयदलनबपुः फुल्लदंभोजनेत्रोनिस्तंभोजंभशत्रोररिकुलदृषदो भेददंभोवज्रं दंभोलि इत्यामरलिदभः । अंभोजा शातकुंभस्तनकलशपरीरंभ संभोगलंभो भव्यं देवप्रगल्भो दिशतु जनकजा बल्लुमो दुर्लभं ॥ १ ॥ व्याख्यातुं न हि कोपि मारुतकृतं काव्यं क्षमायां क्षमो निष्प्रत्यूहदुसह मद्भुतपदं वक्चेतसोर्वाक्पतेः । reeमथापि तत्करुणया प्रेक्षावतां प्रीतये व्याख्यामो यशसां सतां रघुपतेर्विज्ञापकं नाटकं ॥ २ ॥ . fol. 11 इति श्रीराघवेंद्र सरस्वती हनुमन्नाटकस्य टीका प्रथमः Najaka Ends. --- (text) fol. 8ga fol. 16b इति श्रीराघवेंद्र सरस्वतीकृती कृतायां महानाटकटीकायां कामकौमुद्यां द्वितीयोंकविरचनं ॥ २ ॥ यद्भग्नं धनुरीश्वरस्य etc. up to मिश्र दामोदरेण ॥ ९२ ॥ as in No. 134. followed by इति श्रीहनुमद्विरचिते महानाटके रामविजयी नाम शोकः ॥ १४ ॥ Ends. — ( com. ) fol. 864 19 प्रेक्षावंतः क्षमध्वं पवनसुतकृत श्रीमहानाटकस्य व्याख्याने मादृशानां स्खलनमनुपदं प्रायसो वाक्पतीनां प्रागल्भ्यं नः सहध्वं यदकृत तदिदं साधवों वाला से कौमुदीधान्यामयं स्फुरतु हृदि शतां राघवेंद्र प्रणीता ॥ १ ॥ राघवेंद्रपद भोजे राघवेंद्रेण भिक्षुणा महानाटकीयमर्पिता काव्यकौमुदी ॥ २ ॥ शाके शशांकेषु कृशानुषांके वृंदावने भागवतप्रधाने । श्रीराघवेंद्रेण कृता बुधानां मुदे महानाटकाटिप्पनीयं ॥ ३ ॥ इति श्रीराघवेंद्र सरस्वतीकृतायां श्रीमहानाटकटीकायां काव्य कौमुद्यां चतुर्दशोकः संपूर्णः ॥ श्री हनुमान् नाटिकग्रंथसंपूर्णः । संवत् १८१ वर्षे कार्निंग दि १९ सोमवारः ॥ श्रीरस्तुः ॥ Autrecht does not refer to this comm. in his Catalogus Catalogorum.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy