SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 143.] Națaka 173 lines respectively; portion marked with red pigment and corrections made with white chalk; text in the middle and the commentary above and below it; complete. Age.- Samvat 1849. Author (of the text).- Hanumat-Damodara Misra. , (, , comm.).- Mohanadasa. Begins—(text ) fol. rb कल्याणानां निधानं etc. as in No. 134. » (com.) fol. 1b ॥श्रीगणेशाय नमः॥ हृदये यत्प्रेरणया समुद्यतोहं विमूढतरबुद्धिः तत्पदकमलं वंदे गोकुळनाथस्य वेदादेः ॥१॥ हनुमान्नाटकसागरशब्दार्थागाधतां सुगाधत्वं । नेतुं कृतसाहसतां मम सुधियः क्षतुमर्हतु ॥२॥ तावच्छ्रीरामचंद्रगुणचक्रवालवर्णनेच्छुः। कविः स्वाभीष्टदेवतानामांतरिताशीः। पूर्वा नांदीमवतारयती कल्याणानामित्यादि द्वादशपदैः ॥ etc. fol. 13' इति श्रीकालीदासवी(वि)रचीते हनुमान्नाटके ज्यानकीस्वयंवरो नाम प्रथमोंका॥१॥ fol. 21 इति श्रीदीपिकायां मोहोनदासविरचितायां वितीयोंक। Ends.-- (text ) fol. 1166 यद्भग्नं धनुरीश्वरस्य etc. up to मिश्रदामोदरेण ॥८॥ as in No. 134. followed by इति श्रीहनुमत्विरचिते महानाटके श्रीरामविजयो नाम चतुर्दशोकः ।। समाप्तोयं ग्रंथोयं हनुमानाटकोयं Ends.- (com.) fol. II7. ननु हनुमतः प्राक्कालकर्तृत्वं एतस्याद्यतनीनाविर्भावत्वं तत्कथमंत्रपद्यमवतारयति ॥ अमृतवदसरसमिदमिति बुद्ध्या वाल्मीकिना ॥ क्रमेण कथापद्यानुक्रमेण भोजेनोद्धतमंत्रेयं कथापूर्वमेत हनुमता नखटकैगिरिशिलासु विलिपितं न तु वाल्मीकिना दृष्टं तदैतस्यातिमधुरत्वं माकप्यरामायणप्रचार ॥ भाव
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy