SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ 142.1 Națaka ht Begins.-- fol. 1b ॥श्रीगणेशाय नमः ॥ ॐ नमः शिवाय ॥ विघ्नेशो वः स पायाद्विदतिषु जलधीन्पुष्कराग्रेण पीत्वा यस्मिन्नुभृत्य तोयं वमति हुतरं दृश्यते व्योम्नि देवैः । क्वाप्यंभः कवलकमसू क्वाप्य...श्री . क्वाप्पौर्वः क्वापि शैला क्ववणमणिगणाः क्वापि नक्रादिचक्रं १ जयति रघुवंशतिलः कौशल्याहृदये नो राम दशवदननिधनकारी दाशरथिः पुंडरीकाक्ष २ राम लक्ष्मणपूर्वजं रघुवरं सीतापति सुन्दरं काकुत्स्थं करुणाकरं गुणनिधिं विप्रप्रियं धार्मिकं ॥ राजेन्द्रं सत्यदशरथतनयं श्यामलं शात्तमर्ति(ति) बंदे लोकाभिरामं रघुकुलतिलकं राघवं राधना(णा)रिं ३ etc. Ends.- (abruptly) fol. SIP यावद्रामचरित्रदुग्धजलधिः प्राग्र...स्फुरन् स्फीतरसावलोकनरणन्मथानजातै...भिमान् । रत्लै श्लोकमयै प्र...... The Ms contains the following endorsement on fol. *:-अथ महानाटकं प्रारभ्यते ॥ गुर्जरज्ञातिशुक्लोपाख्यवत्सगजात्मजपूर्णानंदस्येदं पु. तप्त. ५२ मानाटक Mabānātaka 60. No. 142 1871-72. Size.- Iom in. by 4g in. Extent.-- 24 leaves ; 18 lines to a page; 45-50 letters to a line. Description.- Country paper; Devanagari characters; white in appearance ; hand-writing, small but clear, legible and uniform. The Ms contains 13 acts. 'Age.-Appears to be old.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy