SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Nataka [130. 158 मत्तविलासपहसनटीका No. 130 Mattavilāsaprahasanatikā 96. । 1919-24. Size.- 9 in. by I in. Extent.- 12 leaves ; 7 lines to a page ; 30 letters to a line. Description.-Palm-leaf use; Malyalam characters; old in appearance; . hand-writing very small but clear, legible. and uniform; leaves with holes to pass a string through ; incomplete. Age.- Fairly old. Author.- Not mentioned. Begins.- श्रीगणपतये नमः। अविघ्नमस्तु । आर्य किं चिरस्य कालस्य यौवनगुणभरमत्तविलासप्रहसनं दर्शयितुमयागतासि तस्यै इदानीं दर्शय या त्वया रमयितव्या किन्तया एवनियुक्तोसि तथा एवं खलु एतत् युज्यते एवं लब्धः आर्यमिश्राणां प्रसादः यद्येवं किन्ते प्रियाख्यानि तकन्ददामि किमिदानीमार्येण नाटकं नाटयितव्यं आम इत्यनुवादे अस्मिन् पक्षपाती मे कोपः येन अभिप्रायानुरूपं भणितास्मि • आर्य कतमः पुनः स कविः । यः अनया कृत्या आत्मानमेवं प्रकाशयिष्यति Ends.- भगवन् चन्द्रसमागतमिवप्रदोषं भगवन्तं पश्यन्त्या मे अद्य आनन्दतीवदृष्टिः किमेतदभ्यर्थनीयं किन्ते प्रियं करोमि गच्छामि तावदहं तथा भवतु विधवा मुण्डा भिक्षुका धर्मदाराः मद्यम्मांसं पीयते खाद्यते च भिक्षा भोज्यं चर्मखण्डश्च शय्या । कौळ: धर्मः कस्य नो भाति रम्यः । मुक्तिं भणन्ति हरिब्रह्मादिदेवाध्यानेन वेदपठनेन क्रतुक्रियाभिः । एकेन केवलमुमादयितेन दृष्टो मोक्षः समं सुरतकेळि सुरारसैः । पश्चताम्बूलं पञ्चसुगन्धोत् बोधितं । एलत्तरि इलवङ्ग जातिक्का करां पूर्व वशुवाशि इव पञ्चसुगन्धम् । शाणं शण विकारं क्षौम अतसीसूत्रनिर्मितं चीरं दर्भादि निष्पन्नं कुतपं पार्वतीया हजरोमानर्मितकबळं 'अविक आहताः बुद्धाक्षपणकाः नग्नाः अवगीतं विप्रतिपत्ति ।
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy