SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ tit] Nataka fol. 120 : इति श्रीप्रबोधचन्द्रोदयव्याख्याने प्रकाशाख्ये प्रथमोऽकः ॥... fol. 28° इति प्रकाशे० द्विति० Ends.-- (text) fol. 820 तथाप्येतदस्तु । पर्जन्योस्मिन् etc. up to संसाराब्धि विषयममतातंकपंक तरंतु ॥ ३२ ॥ as in No. III. followed by इति निक्रांताः सर्वे । इति श्रीमत्प्रबोधचन्द्रोदयाख्ये श्रीकृष्ण... मिश्रविरचित नाटकसारे षष्टोंकः ॥ ६॥ राम ।। Ends.- (com.) fol. 82a .. श्रीकृष्णमिश्राः ग्रंथांते आशीर्लक्षणं मंगलमाचरंति । तथाप्येतदस्तु । पर्जन्य इति । पर्जन्यो जलपूर्णमेघः । अस्मिन् जगति अस्यां भूमौ महतीं मिष्टां समये यावदपेक्षितामिष्टामिति पदेनातिवृष्टि निवारयति विधत्तां करोति । गलितो नष्टः उपद्रवोदेशराज्याग्रुपद्रवो येभ्यस्ते राजानः मां पृथिवीं पालयतु । संसारिभ्य आशिषो दत्वा ज्ञानिभ्योपि ददाति । महांतः ज्ञानिनस्त्वत्प्रसादाविष्णुभक्तिप्रसादात्संसारएवाब्धि(:) समुद्रः तं तरंतु कीदृशं समुद्रं । विषयाः सगादयः ममत्वाभिमानिनः आतंको भयं एतान्येव पंक कर्दमो यस्मिंस्त। कीदृशा महांतः। तत्वानां उन्मेषः साक्षात्कारः तस्मादुपहतं नाशित- तम अज्ञानं येषां ते। विष्णुभक्तेः प्रसादात्सर्व प्राप्यत इति भावः ॥३२॥ अंक समाप्ति द्योतयति । इति निक्रांता सर्वे ॥ इति अंकसमाप्तौ सर्वेषां निष्क्रामण-.. मित्यर्थः ॥ ॥ इति श्रीभट्टविनायकात्मजदीक्षितरामदासविरचिते प्रका शाख्ये प्रबोधचन्द्रोदयनाटकाख्याने षष्ठोंका समाप्तः ॥ ६ ॥ छ ॥छ । References.- I Mss.- Aufrecht's Catalogus Catalogorum i, 3533; ii, 79, 211*; iii, 75" ....; ___Descriptive Catalogues—I. O. Cat. Pt. VII. Nos. 4139-42. . 2 Printed Editions-- Printed by R. S. Gondhalekar Poona, 1886.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy