SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ 98.] Nataka यत्तत्वं विदुषां निमीलति पुनः सम्भोगिभोगापमं सांद्रानंदसुपास्महे तदमलं स्वात्मावबोधं महः ॥१॥ अंतर्नाडीनियमितमरुलंधितब्रह्मरंध्र स्वांते शांतिप्रणयिनि समुन्मीलदानंदसांद्रं ॥ प्रत्यग्ज्योतिर्जयति यमिन स्पष्टलालाटनेत्र व्याजव्यक्तीकृतमिव जगद्व्यापिचंद्रार्थमौले ॥२॥ सूत्रधारवाक्यं ॥ नीताः क्षयं क्षितिभुजो नृपतेर्विपक्षा रक्षावती क्षितिरभूत्यथितैरमात्यैः ॥ साम्राज्यमस्य विहितं क्षितिपालमौलि मालाचितं भुवि पयोधरमेखलायां ॥३॥ अस्ति प्रत्यर्थिपृथ्वीपतिविपुलबलारण्यमूर्च्छत्प्रतापज्योतिर्खालावलीढत्रिभुवनविवरो विश्वविश्रांतकीर्तिः ॥ गोपालो भूमिपालान् प्रसभमासलतामात्रमित्रेण जित्वा साम्राज्ये कीर्तिवर्मा नरपतितिलको येन भूयोभ्यषेचि ॥४॥ तेन च शांतप्रथपस्थितेन आत्माविनोदार्थ प्रबोधचंद्रोदयाभिधानं माटकं अभिनेतुमादिष्टोस्मि । etc. fol. 3* इति प्रथमोंकः fol. 7' इति द्वितियोंकः ॥२॥ Ends.-fol. 180 तथाप्येतदस्तु॥ पर्जन्योस्मिन्जगति महतीं वृष्टिमिष्टां विधत्तां राजानः मागलितविविधोपप्लवाः पालयंतु ॥ तत्वोन्मेषोपहततमसस्त्वत्प्रसादान्महांतः संसाराधि विषयममतातंकपंकं तरंतु ॥ इति षष्टोंकः॥५॥ References.- I Mss-Aufrecht, i 3520; ii786, 211b; iii, 75.. Also See Madras Triennial Cat. of Sanskrit Mss. Vol. II. No. 1108 and I. O. Cat. Pt. VII Nos. 4138. Oftep printed with or without commentaries. 16 INapakal
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy