SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 971 Napa In Author.— Bánabhatta Cf. the following remarks of Keith “The Bana is now allotted to 1400 ) ” Sanskrit. Drama, Parvatiparinaya once ascribed to Vāmana Bhatta Bāna ( A D p. 221. " Subject.— Describes the nuptials of Siva and Parvati. Begins. fol. rb श्रीगणेशाय नमः । आदौ प्रेमकषायिता हरमुख व्यापारलोला शनैव्रीभारविवर्णिता मुकुलिता धूमेोगजन्यजितः । पत्युः सम्मिलिता दृशा सरभसव्या वर्तनाला पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु वः ॥ १ ॥ अपि च । संपदमतरलभ्यामनन्यसामान्य बाहुदर्पनिधेः । पुष्णातु चित्तोनेर घटित घटनापटीयसी विभुता ॥ २ ॥ नान्यन्ते सूत्रधारः । सप्रणाममञ्जलिं बध्वा । ब्रह्मस्तम्बकुटुम्बस्य योगक्षेमविधायिनौ । आनन्दविग्रहभूत्यै भूयास्तामादिदंपती ॥ ३ ॥ इति पुष्पाञ्जलिं विकीर्य । नेपथ्याभिमुखमवलोक्य । आर्ये इतस्तावद प्रनिटी | अर्ज इ। सूत्रधारः । 'आर्य अधै खलु किमप्यनिर्व पार्वतीपरिणयं नाम नाटक द्रष्टुमभिलषति परिषदेषा । सूत्र ० नटी । अज्न त उण अभिणवं कस्य कर्मिणी किदी भविस्सदि । अस्ति कवि सार्वभौमो वत्सान्वयजलाधिकौस्तुभो बाणा नृत्यति पत्रमायां वेधोमुख रंङ्गलासिका वाणी ॥ ४ ॥ तद्रिरचितेन विचित्रसंविधानेन वस्तुनानेन सामाजिकानवस्थास्यामहे । etc. fol. 13 प्रथमोङ्कः ॥ fol. 25 द्वितीयोङ्कः ॥ २ ॥ Ends. fol. 66 समधिगतसकलमनोरथागां नः किमतः परं प्रार्थनीयम् । तथापीदमस्तु भरतवाक्यम् । पर्जन्यो वृष्टिमिष्टां प्रदिशतु जगतो भद्रसंपादार्यत्री शश्वत्सस्यैः प्ररूढैर्भवतु पुलकिता सर्वतो भूतघावी
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy