SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ I16 Nataka [94. यत्र क्षत्रनिकारकारणरणप्रमा कुमारः प्रभुः सदर्भः सुकवेः समाधिसमतागर्भः कुमारस्य च । तत्रास्माकमकुंठिताद्भुतरसश्रोतः प्लुते रूपके चेतः कौतुकलोलुपं सपदि तत्संपाद्यतामुद्यमः ।। एतेन व्यायोगप्रयोगनियोगः सामाजिकानां इति तर्कयामि । स हि दीप्तरसतरंगितो राजव्यतिरक्तनायकोपेतश्च ।। नटः स्मृत्वा भाव । अस्थेव युवराजप्रल्हादननिर्मितपार्थपराक्रमनामा व्यायोगः। सूत्रः सानंदं । अहो प्राचीनपुण्यसंपदा संप्रदायः । तथा हि । प्रल्हादनस्य कविता वसतिः प्रसत्तेः संतोषकारि चरितं कपिकेतनस्य । निर्मत्सरा च परिषत् पदुरस्मि नाट्ये तत्सर्वथा फलितमद्य मनोरथैनः ॥ ५ etc. Ends.-- fol. 24 वासवः- वत्स सात्विकशिरोमणे युधिष्ठिर वीरोत्तंस सव्यसाचिन् । तथापीदमस्तु। अन्नरस्तु निरंतरा वसुमती तत्संपदं वारिदाः। .. काले कंदलयंतु भेकनिकरपाणप्रदैरंशुभिः। तत्संतामतिदानमग्निषु वषट् कुर्वतु हव्यं द्विज-। स्तद्रक्षा सुविचक्षणाः क्षिातभुजो राज्यं भजतु स्थिरं ॥ ६१ इति निष्क्रांताःसर्वे समाप्तोयं पार्थपराक्रमनामा व्यायोगः॥छ । ग्रं. ४३२।। छ॥ शुभं भवतु ॥छ। श्रीविकमातुविलोचनवेदचंद्र वर्षे नभस्यविशदे प्रतिपहिने व (च) व्यायोगमेतमिति पार्थपराक्रमाख्यं सन्नाटकं लिखितवान् जिनदेवलारेः । कल्याणं भूयात् श्रीसर्वज्ञदेवचरणकमलयुगलप्रसादात् श्रीश्रमणसंघस्य ॥ श्रीः दा (1) प्र. १९ अर्जुननाटक छे References.- I Mss-Aufrecht i, 3350; ii, 74°. 2 Printed editions—The work is published in the Gaikwad Oriental Series, Vol. IV, 1917.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy