SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 91.] Nataka borders and edges ruled with red, and yellow lines; yellow pigment used for corrections; fly leaf decorated with beautiful designs. Age.— The Ms appears to be old. Author — Dharmasuri. Subject. — A Vyayoga. Begins.-fol. ॥ श्रीगणेशाय नमः ॥ श्रीवागीश्वर्यै नमः ॥ श्रीगोपालकृष्णो विजयतेतराम् जयति जयति देवो देवकीनंदनोयं जयति जयति कृष्णो वृष्णिवंशप्रदीपः ॥ जयति जयति मेघश्यामलः कोमलांगो जयति जयति पृथ्वीभारनाशो मुकुंदः ॥ १ ॥ श्रीराधारमणो विजयतेतराम् ॥ tol. 14 ओं नमो भगवते वासुदेवाय ॥ कस्तूरीपरिदिग्धमुग्धकमला etc. as in No. 90. Ends.-- fol. 290 30"" III कृष्णः ॥ किं ते भूयः प्रियमुपकरोमि || पुरंदरः ॥ इतः परं किमुपकर्त्तव्यं ॥ दुर्वारासमरे मुरेण सहिता सर्वापि रक्षश्वमूfafa गलितश्व सोपि नरकः पूर्वामराणां प्रभुः ॥ निर्वाणं गमितश्व शोकदहनो गीर्वाणमातुस्ततो सर्वाण्यस्मदपेक्षितानि भगवन्निर्वाहितानि त्वया ॥ ८३ ॥ तथाप्येतदस्तु भरतवाक्यं ॥ मामत्युल्लासिताः रता विवरणे तंत्रे निरूढिं गता संचिंतामणयः समुज्वलयशो लीलावतीवल्लभः ॥ सांख्यान्यायविचारचुंचुमतयः प्राभाकरप्रक्रिया - धौरेयस्फुरणा भवंतु सततं विप्राश्व नित्योच्छवाः ॥ ६४ ॥ आबिभ्रताश्रयमुरस्यथवा शिरोघा- वब्जं च नाभिसुषिरे यदि वा कपर्दे ॥ पाणौ सुदर्शनवताप्यथवा ललाटे देवेन केनचिदिदं जगदेत मोदं ८५
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy