SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 106 Nataka [8. Age.- Samvat I940. Author.- Jyotirisvara Kavisekhara. Subject. - Rogues meeting rogues and trying to deceive one _another. Begins.-fol. Ib ॥श्रीगणेशाय नमः श्रीकृष्णाय नमः हर्षादंभोजजन्मप्रभृति दिविषदां संसदि प्रीतिमत्या श्वश्रामौलौ पुरारहितपरिणये साक्षतं चंव्यमाने तद्वक्त्रं मौलिवक्त्रे मिलितमिति भशं वाक्ष्य चंद्रः सहासो द्रष्ट्वा तवृत्तमाशु स्मितसुभगमुखः पातु वः पंचवक्त्रः १ अपिच॥ वक्रांभोरुहि विस्मिताः स्तवकिता वक्षोरुहिस्फारिता श्रोणी सीमनि गुंफिताश्वर(ण)योरक्ष्णोः पुनर्विस्तृताः पार्वे(4)त्याः प्रतिगात्रभिन्नगतयस्तन्वति भद्राणि वो विद्धस्यांतिकपुष्पशायकशरैरीशस्य दरभंगयः २ नांद्यते सूत्रधारः अलमतिविस्तरेण यदद्य नानायोध(ध)निवद्धनिर्जितसुरत्राणत्रसद्वाहिनी नृत्यद्भीमकवंधभेलकरलद्भूमिभ्रमद्भूधरः अस्ति श्रीहरसिंहदेवनृपतिः कार्णाटचूडामणि ह(१)प्यत्पाथि(थि)वसार्थमौलिमुकुटन्यस्ताघ्रिपंकेरुहः तस्योइंडभुजप्रतापदहनज्वालानिरस्तापदो राज्ञः सर्वगुणानुरागपदवीविद्योतना चार्चकः योधे(धी)रेश्वरवंशमालितिलको दातावदाताशयस्तस्य श्रीकविशेखरस्य कविता मच्चित्तमालंबते ४ अनेन सकलसंगीतविद्यानवद्यविद्योतनाभिनवभरतेन पुरमथनपदारविंदवंदारुकरपल्लवपुटेन निखिलभायो(षो)पभाषासुभगभावुकसरस्वतीकंठाभरणेन अनवानवरतसोमरसास्वादकषायकंठलठन्मीमांसामहात्सवस्य रामेश्वरस्य पौत्रणः (ण)तत्रभवतः पवित्रकीकीर्ते द्धारेश्वरस्यात्मजेन महरशासनश्रोणिशेखरश्रीमत्पलीनन्मभूमिना कविशेखराचार्येण श्रीज्योतिरीश्वरेण निजकुतुहलविरचितं धूर्तसमागमं नाम प्रहसनभिनेतुमादिष्टोस्मि etc. Ends. - fol. 7a ... तथापीदमस्तु काले संततवर्षिणो जलमुचः सस्यैसमृद्धा धरा भूपाला निजधर्मपालनपरा विप्रासयीनिर्भरा
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy