SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 84.0 Nataka JOI. Begins.-fol. Ib श्रीगणेशाय नमः। प्रकटितनिजरूपः etc. as in No. 81. , -(com.) ol. IP || श्रीगणेशाय नमः॥ श्रीभूदेवगुरुन्नत्वा etc. as in No. 82. fol. I3' इति श्रीच्छक्लभूदेवविरचिते धर्मविजयनाम्नि नाटके आरविचारो नाम प्रथमोकः॥ fol. 25" इति... ... ...अधर्मोद्योगो नाम द्वितीयोंकः॥ Ends.-- abruptly ( text ) fol. 36b व्यव० अवलोक्य संक्रोधं । आ० का पुरुष शतशोपि शासितः किमिति पापान विरमसे पंचमहा ० । सुरापानादविरामे तु सोमपश्चरितमेव गुरुः । व्यव० कथमिव । पंचम पश्य स्वर्गाय जुष्ट चमसे मिलितैर्निपीतः सोमः कदुर्यदि भवेत्किल याज्ञिकानां ॥ किं पीयते न मधुरा विधुरैर्धियात् सार्द्ध सुखाय मदिरा मदिरेक्षणाभिः ॥ १५४ ॥ दंड.॥ ,, -- (com.) fol. 360 जुष्टचमसे यज्ञपात्रे मिलितैः स याज्ञिकैर्निपतिः कटुः सोमो यदि याज्ञिकानां स्वर्गाय भवेत् । तर्हि बुद्धिशून्यैः पुरुषैः स्त्रीभिः सह मधुरा मदिरा किमिति न पीयते ॥ हेयमिति ॥ निपुणबुद्धिभिश्चौर्य त्याज्यं शिरच्छेदेपि अविधेयं here the Ms breaks off. References.- See No. 82. धर्मविजयटीका Dharma vijayatikā called called अर्थदीपिका Arthadipikā 249. No.84 1880-81. Size.- Not uniform in size. Extent.- 26 leaves ; 14 lines to a page ; 36 letters to a line.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy