SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Nataka [78. अपि च लोकांतरश्रुतप्रज्ञा । तस्य नारायणः सुतः। य एकां प्रति जग्राह । कन्यकामेव नापरां ।। १२ अपि च कृत्य संन्यसनात्प्रयच्छतोप्यभयं भूतगणाय योगिनः। निजमंडलभेदशंकिनो। भयमेकस्य रवेरभूद्यतः॥१३ तत्सूनुकांचनो नाम । समस्तगुणवत्सलः। गोष्टीशालेव विद्यानां । यस्य जिह्वा विराजते ॥१४ तेन कृतो धनंजयविजयो नाम व्यायोगाऽभिनेतव्यः । etc. Ends.- fol. 4 विराटः । किं ते भूयः समुपकरोमि। नायकः राजन ॥ निस्तीर्णाज्ञातवासो रणभुवि विजिता धार्तराष्ट्रा सकर्णाः । स्त्रीरत्नं त्वत्तनूजा समजनि तनयस्याभिमन्योः कलत्रं । गाव प्रत्याहृतान्ता सुहृदपि परमस्त्वं च नश्लाघनीय स्तज्जाने नैव किंचिच्चिरमपि विमृशेन(त)यन्मया प्रार्थनीयं ॥ ८७ तथापीदमस्तु । सौजन्यामृतसिंधवः परहिताया(प्रा)रब्धवीरव्रता। वाचालाः परवर्णने निजगुणालापेषु मौनव्रता आपस्वप्यविलुप्तधैर्यनिधयः संपत्स्वनुत्सेकिनो माभूवन खलवक्रनिर्गतविषम्लानाननाः सज्जनाः॥ ८८ अपिच सारस्वतं स्फुरतु चेतसि सत्कवीनां चक्षुभवंतु कृतिनो गतमत्सराश्च भूपाश्च संतु कवितारससानुरागा। संत्यज्य दंभनिरतप्रणयानुबंधं ॥८९ इति निक्रांता सर्वे इति धनंजयविजयो नाम व्यायोगः । रंगमंगलं नाम नाटकं समाप्तं ॥ छ । बहुकाव्यमस्तिमिति ॥ शुभं भवतु श्रीश्रमणसंघस्य संवत् १४८७ वर्षे आ० शु०१४ लिखितं ॥छ । साहाश्रीवच्छा भार्या बाई गुरुदेसु. साहसकेरिणेन भंडारे गृहीत्वा सुतवर्द्धमान शांतिदाशपरिपालनार्थ । References.- I Mss -Aufrecht Catalogus Catalogorum, i 2660 ; ii, 57° ; iii, 58. Cf. also A. S. B. Des. Cat. Vol. VII. Nos. 5335-37: 2 A. B. Keith-Sanskrit Drama, p. 266. 3 Printed in Kavyamala, 1885.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy