SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 72.] Age. — Samvat 1832. Author. - Subhata. Subject. Embassy of Angada at the court of Ravana on the eve of war between Rama and Ravana. Begins. fol. rb Nataka ॥ श्रीमते रामानुजाय नमः ॥ ॥ पायात्स वः कुमुदकुंदसृणालगौरः शंखो हरेः करतलांबर पूर्णचंद्रः । नादेन यस्य सु... लासिनीनां कांच्यो भवति शिथिला जघनस्थलीषु ॥ १ ॥ इतस्तावत् । etc. Ends. fol. sb अपि च । शंभो: कोदंडभंगादविदितविभवः शक्रसूनोर्विनाशः सेतुबंधादपि न परिचितः कैकसीनंदनेन । संवादाद्गदस्याप्यनधिगतगतिः कारणान्मर्त्यमूर्ति भूयात्......नानां जयति रघुपतेर्वैष्णवः कोपि भावः ॥ २ ॥ नायंते सूत्रधारः । २ । परिक्रम्य । नेपथ्याभिमुखमवलोक्य । प्रि. भवति बिभीषणो ब्रूते । 87 बालत्वेपि हता सुकेतुतनया भग्नं धनुः शांभवं स्वर्गावर्गुर्वाज्ञया मेदिनी । त्यक्ता वालिरपि क्षतः कपिपतिः सुग्रीव एवाभवत् पौलस्त्यं विनिहत्य येन युगकृतः ॥ ४६ ॥ इति परिक्रम्य निष्क्रांताः सर्वे सुभटकविविरचितं दूतांगदनामकं नाटकं संपूर्ण संवत् १८३२ माघ कृष्ण ३ चंद्रे लिखतः पूर्ण नाटकं श्रीगोपालकृष्णार्पितमस्तु References.— 1 Mss — Aufrecht's Catalogus Catalogorum, i 257 ii, 554, 2o5b; iii, ssb. For described Mss. see I. O. Cat. Pt. VII No. 4188-89 and Aufrecht, Cat. Bodl. Nos. 276-78. 2 Printed Editions - Published in the Kāvyamala, 28 ( 1891 ). 66 According to the editors, the author flourished under Kumarapaladeva of Gujarat (A. D. 1088-1172) in whose honour this work was composed." I. O. Cat. p. 1604.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy