SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Jyotipo borders ruled in triple red lines ; red pigment used for mar. king the portion; yellow pigment used for corrections: blank space left in the centre of folios; red discs in the centre and in both margins of one side of folios occasional marginal add itions ; complete. Age - Samvat 1695. . ....... :: . Author - Haribhadra, composed about Saka 1445 (ct. Bhar. Jyo. p. 490). Subject — Jyotişa. Begins — fol. 10 ॥ॐ॥ श्रीगुरुभ्यो नमः॥ श्रीरामस्य पदारविंदयुगलं नस्वाथ वागीश्वरीं । हेरंबं सपनादिकं प्रहगणं रुद्रं यशोदासुतं ... वक्ष्ये ताजिकसारमल्पसुगमं रम्यं सुबोधप्रदं नानाताजिकतो विलोक्य रचितं दैवज्ञहर्षप्रदं ॥१॥ ... . यत्पूर्वार्जितमात्मदेहजनितं देवं शुभं वाशुभं तत्सर्व हि विपाकमेति नियते वर्षादिके निश्चितं सर्वैः संमतमन्त्र जन्मनि परं जतोः स्फुटं सूरिभि स्तस्मात्तत्परिचित्य वर्षजनितं वक्ष्ये फलं स्फूर्तिमत् ॥२ etc. Ends-fol. 21a मालोक्य नानामुनिताजकानि सम्यक् कृतं ताजिकसारमेनं स्वाल्पं विचित्रं हरिणा सुखार्य ज्योतिर्विदां तद्विविधः सुपथैः ॥ २६ ॥ इति श्रीहरिभद्रविरचिते ताजिकसारे दिनप्रवेशप्रकरणं । संपूर्णोयं ग्रंथः॥ संवत १६ मा १५ वर्षे माश्विनसितप्रतिपदायां शुक्रवासरे अंचलगण्छे वाच. कोत्तमवा० श्रीसुमतिहर्षगणीनां शिष्य उ. भुवनरत्नगणिलिखितः ॥श्रीः॥ लेखकपाठकयोः श्रीस्तात् ॥श्रीः॥ श्वी॥ श्रीः॥ References - Mss.A - Aufrecht's Catalogus Catalogorum:- j, 2281 li, 484, 2030; iii,49b. - Descriptive Catalogues:- R. Mitra, Notices No.2796%3 Bikaner Mss. Cat. No. 7443: I.O. Cat. No.3058.. .... .
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy