SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Jyotiga 67 • ruled in double black lines; red pigment used for marking: edges worn out; slightly moth-eaten; complete. Aufrecht ascribes several works to Yavanācārya or Yavanesvara (see Cat. Cat. i, 4736). — Samvat 1621 : Saka 1486. Age Author --- Yavanācārya. Subject - Jyotisa. ॐ Begins - fol. 16 ॥ ॐ ॥ ॐ नमः श्रीसूर्याय ॥ भथ परचक्रागमनपृच्छा ॥ स्थिरे चंद्रे चरे लग्ने । शत्रुरायाति पृच्छतः । नायाति लभशीतांशौ विलोमस्थौ यदा तदा ॥ १ परचक्रागमो बाग्यो लग्भेद्वोश्वरभस्थयोः । नास्त्यागमनमेवारेस्तयोरेव स्थिरस्थयो | द्विशरीरगते लग्ने च राशिगते विधौ । पंथानमर्द्धमागत्य स्वयं शत्रु निवर्त्तते ॥ ३ etc. Ends 1 fol. 206 केंद्रेषु सर्वतः पापा: स्त लसंयुताः दिशस्तदा विनष्टोस ज्ञातव्यः शास्त्रकोविदैः ॥ ६ यदा सौम्या समस्तेषु केंद्रेषु च लोत्कटाः । तदा जनपदः पुष्टः स्वस्थ सस्य व संपदः ॥ ७ ... इति देशभंगसस्य निष्पत्तिरनिष्पत्तिपृष्ठा ॥ ... ... ... इति श्रीयवनाचार्यविरचितं ज्योतिषशास्त्रं ताजिकं समाप्तं ॥ श्रीरस्तु ॥ स्वस्ति संवत् १६२१ वर्षे शाके १४८६ प्रवर्त्तमाने ।। कार्त्तिकवदि १ शुक्रे अहं टपद्रेवास्तव्य कंडूलकज्ञातीयज्योतिश्रीमद्दाश्रमसुतज्यो० गोवलसुत ज्यो० वुलासुतज्यो० नरपतिसुतज्यो० रामसुतज्यो० केशवसुतज्यो० रघुनाथात्मजहरिनाथगदाधरयोः पठनार्थ तथा पुत्रपौत्रादिकपठनार्थ श्रीताजिकशास्त्रं लिखितं ॥ श्रीरस्तु ॥ References - Mss. - Aufrecht's Catalogus Catalogorum :- 1, 2280 ; This is the only Ms. recorded by Aufrecht. For Yavanācärya see Bhār. Jyo. p. 485.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy