SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ G Jyotiga Extent - 6 leaves ; 12 lines to a page; 35-40 letters to a line. Description 1 - Thick country paper; Devanāgari characters; handwriting bold, clear, legible and uniform; borders ruled in double black lines; red pigment used for verse numbers and topical headings; folios numbered in both margins; complete. Same as No. 74 / A1882-83. Age - Samvat 1813 ? 1833 ? Author - Govardhana. Subject – Jyotisa. Begins - fol. 10 ड !! श्रीगणेशाय नमः Size सास्त्रैः सज्जनसंपर्क पूर्वकैः सतपोदमैः आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिजयेत् १ ताजिकभूषण No. 612 परमदिनं दिनमान विहीनं सप्त ७ भिताडित पंचविभक्तं आर्यभटेन विनिर्मितछाया सा च भवेदिनमध्ममछाया २ Ends - fol. 60 गणेशं हरिं पद्मयोनिं च नत्वा हरं भारतीं खेचरान् शूर्यपुर्वान् विलोक्याखिलं ताजिकं पद्मकोशं प्रचक्षे फलं वर्षलने ग्रहाणां १ etc. श्रीकंडोकलनाप्ति शोभितगुणो ज्ञातौ द्विजो धार्मिको रामो रामपरायणो गुणगणो दैवज्ञचूडामणिः ॐ तत्पुत्रो नृपदत्तमांनविलसज्योतिज्ञगोवर्द्धनो वलानां सुखबोधनाय कृतवान् वर्षे ग्रहाणां फलं १ ग्रंथेस्मिन्पद्मकोशाख्ये यो भिधानकरो परः स जारजातको शेयो यदि त्रिस्कंधपारगः २ इति श्रीमणित्थपद्मकोशे वर्ष फलं सूर्याविग्रहानां उदयादिगतां पलं स्वाद गुरुं श्रीभूधरं नत्वा विलोक्याखिलजातकं संवत् १८१३३ (१) का श्रीहरि जयति छ छ 59 8 In. by 4 in. Tājikabhūṣaṇa 344 1880-81
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy