SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ jyotisa Subject - Jyotisa. Begins (Text)-fol. 2a प्रणम्य हेरम्बमथो दिवाकरं गुरोरणंतस्य तदा यदाम्बुजं॥ श्रीनीलकण्ठो विविनक्ति सूक्तिभिस्तत्ताजिकं सूरिमनःप्रसादकृत् ॥ १॥ etc. Begins — (Comm.) fol. 10 श्रीगणेशाय नमः ॥ ॐ नमः सरस्वत्यै ॥ चण्डीकुण्डलमाकलय्य कुतुकादंडामसुंडाग्रया कृत्वा तांडवरे पशुपतेः खेलन्वलशृंखलं ॥ चण्डांशोरिव मण्डलं तदपरं संदर्शयन्नम्बरे हेरम्बो यगदम्बिकां विहसयन्वः श्रेयसे गर्जतां ॥१॥ ...... गोलानीरस्थगोलाभिधपुरवसतिः पार्थदेशैकभूषा ॥ संज्ञातंत्रस्य टीकां व्यदधदभिनवा गद्यपद्यानवयां ॥ शस्वद्विस्वोपकृत्य विसदरतथा दैवविद्विश्वनाथो ग्रंथोग्रं ग्रंथिभेत्ता ग्रहगणितविदामग्रगण्योपवर्ग ॥१०॥ निर्विघ्नग्रंथसमाप्त्यर्थं मंगलमाचरंश्चिकीर्षितं प्रतिजानीते etc. Ends (Text) - fol. 70a पद्माम्बयासावि ततो विपश्चित्श्रीनीलकंठः श्रुतिशासनिष्टः॥ विद्वच्छिवप्रीतिकरं व्यधातुं संज्ञाविवेके सहमावतंशः ॥ ६५ Ends (Comm.)- fol. 70a तत: अनंतदैवज्ञात्पद्माम्बया पद्मा नामा माता जयेत्यर्थः ॥ श्रीनीलकंठः श्रीपांडित्यादिशोभायतो नीलकंठरूपः पुत्र असापि प्रसुतः ॥ कथंभूतः विपश्चित्पंडितः श्रुतिशास्त्रभिर्निष्टः ॥ वेदशास्त्रसंपन्नः सः संज्ञाविवेकं संज्ञाविचारं ग्रंथं ब्यधात् कृतवान्कथंभूतं सहमावतंसं सहमनिरूपकशास्त्रं अवतंशः भूषणं पस्यतां अत्र ग्रंथे सहमविचारस्य सम्यक् निरूपतत्वात् पुनः कथंभूतं विद्वच्छिवप्रीतिकरं पंडितशिवकस्य प्रीतिदमिति शुभं ॥ इति श्रीदिवाकर ॥ देवज्ञात्मजविश्वनाथविरचिते नीलकंठज्योतिर्वित्कृत संज्ञात्तन्ने सहमादेाख्योदाहृतिः ।। सं १८३८ ॥ माघ शुक्ले १३ रवी References -- Mss. — A-Aufrecht's Catalogus Catalogorum :- i, 6870, . ii, 1644,232a. B - Descriptive Catalogues :- R. Mitra Notices, No. 27533; I. O. Cat. 3050-51; and 6349-51; B. B. R. A.S. Cat. No. 263.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy