SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Vedangas Bagms - fol. In ॥ श्रीगणेशाय नमः॥ गिरिसुतातनयं जगदिष्टदं विधिहरीशतनु प्रणिपत्य तं॥ सकललोकहितेन्दविवेचने पितृकृते विवृणोमि दशाक्रमं ॥१॥ अथ दशाध्यायो व्याख्यायते ॥ etc. Ends - fol. 40a श्रीनीलकंठरचितस्य सताजिकस्य टीकार्थमाप्रतमशिष्यगणप्रशन्नः। श्रीवर्षतंत्रविवृतिं सरलां रसालां विद्वद्विधिज्ञगणचित्तहरामकार्षीत् ॥७॥ ज्योतिःशानं मया हि प्रणिहितमनसा संविगाह्य प्रणीग्रंतथेस्मिन्दोषलेशो यदि भवति तदा क्षत्तुमर्हति संतः॥ भाजाने योपि तावदहविधगतिभिनिभर धावमानः पाषाणानां समूहे विचलति सहसा दैवयोगेन यस्मात् ॥८॥ शाकेऽब्धिवेदशरभू १५४४ गणिते तपस्ये मास्युज्वले दल इतस्य तिथौ हि काइयां टीकाविनिर्मितिजपुण्यफलाणेन. भूयाद्गणाधिपतिरिष्टफलप्रदो मे ॥९॥ इति श्रीविद्वदैवज्ञमुकुटालंकारश्रीनीलकण्ठज्योतिर्वित्सूनुगोविंदज्योतिविद्विरचिता रसालाभिधा समाविवेकविवृत्तिः समाप्तिमगमत् ॥ लन्धवर्णो विचक्षण इत्यमरः । अश्वप्रकरणे भाजानेयाः कुलीनाः स्फुरित्यमरः । धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पंडितः कविरित्यमरः ।। ॥ श्रीशके १७१६ भानंदनामसंवत्सरे । मार्गशीर्षशुक्ल ९ चंद्र द्वितीय यामेदं पुस्तकं समाप्तं ॥ रबडे इत्युपनामककेशवात्मजरामचंद्रेण लिखितं ॥ श्रीजयोस्तु । Reference - See No.155/ A 1883-84. भावनिर्मित इतस्य तिमाणिते वपन यस्मात् । S ताजिकनीलकण्ठी with Tājikanilakanthi with टीका (संज्ञातंत्र Commentary (Samjnatantra. and वर्षतन्त्र) and Varsatantra ) 920 No. 602 1886-92 Size - 104 in. by 5 in. Extent-142leaves%3; 14 lines to a page%3; 32 letters toaline..."
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy