SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Jyotiga Ends-fol. 286 मथ षोडशयोगोपसंहारं शार्दूलविक्रीडितेनाह ॥ श्रीगर्गान्वयभूषणं गणितविञ्चितामणिस्तत्सुनोनंतोनंतमत्तिबिधान बलमतक्रस्त्यै जनुःपद्धतिम् । तस्सूनुः खलु नीलकंठविबुधो विद्वक्किवानुज्ञया योगान्षोडशहर्षभाणि च तथा संज्ञा विवेकेभ्यधात् । चरणत्रयं पूर्व व्याख्यातमेवासनीलकंठविबुधो षोडशयोगानिकबालादीन तथा हर्षभाणि हर्षस्थानानि संज्ञाविवेकेऽभ्यधाद्वदति स्म । अभिपूर्वाद्धाजोजौहोत्यादिकाल्लुङि पूर्ववत्प्रक्रियाश्रीः दैवज्ञानियनीलकण्ठविदुषः श्रीचंद्रिकायास्तथा पुत्रेणा हिगवीप्रसारितधिया संज्ञाविवेकस्य हि । गोविन्देन विनिर्मिते नयनिधौ दिव्ये रसालाभिधे ग्याख्याने ग्रहरूपषोडशयुतिव्याख्यागमत्पूर्णतां ।।। इति श्रीमन्नीलकंठज्योतिर्वित्पुत्रगोविंदज्योतिर्विद्विरचितायां संज्ञाविवेकटीकायां ग्रहस्वरूपदृष्टिषोडशयोगविवृत्तिः समाप्तिमगमत् ॥ श्रीसंवत् १८६० शाके १७२५ कार्त्तिवदि चतुर्थ्यां भौमे समाप्तम् ॥ सप्तर्षिसंवत् ४७७९ References — Mss. A – Aufrecht's Catalogus Catalogorum :- 1, 227a; i, 484%3 203a; iii, 49a. B - Descriptive Catalogues:- I. O. Cat. No. 3045, Cat. of Ulwar Mss. No. 1801 Extract No. 502. ताजिकनीलकण्ठी Tājikanilakanthi (संज्ञाविवेक) with (Samjñāviveka ) with व्याख्या called रसाला Vyākhyā called Rasālā 874 "No. 596 1884-87 Size - 13 in. by 54 in. Extent - 50 leaves ; 13 lines to a page ; 48 letters to a line. Description - Country paper; Devanagari characters; old in app. earance; handwriting clear, legible and uniform; borders
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy