SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 38 Age - Appears to be fairly old. Author - Nilakantha. Subject Begins Vedangas An astrological treatise based on the Tajika, on the effects of particular astral conjunctions at the natal hour. 1 - fol. 10 श्रीगणेशाय नमः ॥ प्रणम्य हेरमथो दिवाकरं गुरोरनंतस्य तथा पदांबुजं ॥ श्रीनीलकंठो विविनक्ति सूक्तिभिस्तत्ताजिकं सूरिमनःप्रसादकृत् १ etc. इति श्रीनीलकंठे ताजिके प्रथमप्रकरणं १ fol. 50 fol. 9a इति श्रीनीलकंठज्योतिर्विद्विरचिते ताजिकशास्त्रे षोडशयोगो नाम द्वितीयोध्यायः ॥ २ Ends - fol. 310 आसीदसीम गुणमंडितपंडिताग्र्यो व्याख्याभुजंगपगर्विःश्रुतिवित्सुवृत्तः साहित्यरीतिनिपुणो गणितागमज्ञचिंतामणिर्विपुल गर्ग कुलावतंसः ४९ । तदात्मजोनंतगुणास्त्यनंतो योधात्सदुक्तिः किल कामधेनुं ॥ संतुष्टये जातकपद्धति च व्यरूपयदुष्टमतं निरस्य ॥ ५० ॥ पद्मवयो सो विततो विपश्चित् श्रीनीलकंठ श्रुतिशास्त्रनिष्टः । विद्वद्दिवप्रीतिकरं व्यधासीत्तद्वर्षतंत्रं मृगयादियुक्तं ।। ५१ ।। शाके नंदाश्रवार्णेदुमित आखिनमासके । शुक्लेष्टम्यां वर्षतंत्रं नीलकंठबुधोकरोत् । ५२ ॥ इति श्रीदैवज्ञानंतसुत नीलकंठ विरचितं ग्रहफलादितंत्रं संपूर्ण ॥ द्वित्रिचतुष्कगानीचा खापभाग्ये भवेन्नृपः षष्टे चतुंगिनो दासः निधनांते च भिक्षुकः १ श्रीहरये नमः जातक आनीता भवता यदा पतिरता साध्वी चरित्रीसुता स्फूर्जद्राक्षसमा यया न च कृतं रामांगमंगीकृतं कर्त्तुं चेतसि पुंडरीकनयनं दूर्वादलश्यामलं तुच्छं ब्रह्मपदं भवेत्परवधूसंगप्रसंगः कुतः १ References - Mss. - A-Aufrecht's Catalogus Catalogorum :- i, 2270, ii, 480, 2034; iii, 49a. B-Descriptive Catalogues :- Bikaner Mss. Cat. No. 694; Weber's Cat. of Berlin Mss. No. 876; I. O. Cat. Nos. 3045-48 and 6347-51.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy