SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ D ताजिकतन्त्र सारटीका or मनुष्यजातकटीका or कर्मप्रकाशिकावृत्ति No. 591. Size — 10 in. by 7 in. - Extent – 47 leaves; 14-15 lines to a page; 25 letters to a line. Description Age Jyotisa टौ तदा महत्वं प्राप्नोति एतद्वैपरित्ये लघुत्वं प्राप्नोति ७ कथमामिडेत्यादिश्लोकाः स्पष्टार्थ एव ॥ - इति श्रीमनुष्यजातकाकर्मप्रकाशिकावृत्तौ प्रकीर्णाधिकारः समाप्तमगात् दंतीवंत समानं हि महतां निर्गतां वच कुर्मग्रीवेव नीचानां पुनरायांति याति च ॥ 35 Tājikatantrasaraṭikā or Manuṣyajātakațṭikā or Karmaprakāśikāvṛtti Author Nārāyana. Subject – Jyotisa Astrology. - Begins fol. 10 886 1891-95 Thick country paper; Devanagari characters; not very old in appearance; handwriting careless but clear and legible; red pigment used for marking the portion; edges worn out and moth-eaten; complete. - This is a Commentary by Nārāyana on the मनुष्यजातक or ताजिकतन्त्रसार by Samarasimha . Samvat 1878. श्रीगणेशाय नमः ॥ अथ मनुष्यजातकस्य टीका लिख्यते । उद्यतको टिदिवाकरद्युतिनिभं रक्तांगररागांशुकं हस्ते मोदकपाशमंकुशरदं वीणाद्यगीसंयुतं ब्रह्मेद्रप्रमुखैश्च किंन्नरगणैः सिद्धैश्च विद्याधरैः सेव्यं सत्सुखदं गजेंद्रवदनं वाकसिद्धिदं तं भजे ॥ १ ॥ अहं गजेंद्रवदनं ध्यायामि कथंभूतं गजेंद्रवदनं वाकसिद्धिदं वाचां सिद्धि वाकसिद्धिः etc. fol. 5a इति कर्मप्रकाशिकावृत्तौ प्रथमाधिकारः १
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy