SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Jyotisa Subject -A treatise on astrology based on Persian names and its Commentary. Begins ( Text ) - fol. 10 ॐ श्रीगणेशाय नमः हैं ॐ उच्चकोटिदिवाकरद्युतिनिभं रक्तांगरागांशुकं हस्ते मोदकपाशमंकुशरदं वीणाद्यगीतैर्युतं ॥ ब्रह्मद्रप्रमुखेश्च निरगणैः सिद्धैश्च विद्याधरैः सेभ्यं सत्सुखदं गजेंद्रवदनं वाक्सिद्धिदं तं भजे । १ । etc. Begins (Comm.) - fol. 10 अहं गजेंद्रवदनं भजे ध्यायामि किं भूतं वाक्सिद्धिदं पुनः उद्यत्कोटि:: दिवाकरद्युतिनिभं पुनः रक्तांगरागांशुकं पुनः हस्ते मोदकपाशमंकुशरखं पुनः सत्सुखप्रदेशानां सुखदमित्यर्थः इदानीं निर्विघ्नेन ग्रंथसमाप्त्यर्थ ग्रंथादौ मंगला - चरण नमस्काररूपं करोमि गिरीशमित्यनेन श्लोकेन वृत्तिं करोमी तेषां प्रतिज्ञां शिष्यावबोधार्थं । १ । etc. ...5 fol. 40 इति कुमारसिंहात्मज समर सिंह समुद्धृतजाजकसार कर्मप्रकाशपरनाम मनुषजातकवृत्तौ राश्यधिकारः प्रथमः । छ । Ends - fol. 44a 33 त्रैलोक्यक्षितिपाल मौलिसकलव्यापारपारङगमः प्राग्वाटाम्वमसार्वभौमसचिवः श्रीवरा सिंहाहु यः श्रीमाम्शोभनदेव इत्यभिजने तस्याभवत्सज्जनः श्रीसामंत इति श्रशात्त सुमतस्तस्मादभूदङगभूः १० तस्यात्मजः समजनिष्ट कुमारसिंहनामा प्रमाणमेहगिरिसाम्यगेहे | तत्सूनुना वणकृनंगमुभे स्मरेण गन्धोभ्युदद्धि व तत्ताजिकपद्मकोशात् ११ कर्मार्थमित्यादि श्लोकाः स्पष्टार्थः । ११ इति श्रीसामुद्रिकोपनामनारायणकृतायां श्रीप्राग्वाटाम्वयकुमारसिंहात्मजस्मरसिंहमुद्र जाजिकतंत्र सारकर्मप्रकाशापर नामधेयमनुष्यजातकस्य वृत्तौ प्रकीर्णनिर्णयाधिकाराध्यायः ॥ ॐ खुःखुत्तो ... मकवहिलाजेधिषणाह्वयः । दुर्मुखाचार्य इत्येते ताजकस्य प्रवर्तकः ॥ सं० १८६२ फाल्गुण शुदि द्वादश्यां शनौ लिखितम् ॥ इष्टमानरहितं परमधुमानं स्वार्थान्वितं घुदलभा भवति स्वदेशे । तत्कालभायुदलभान्नर मर्कयुक्तं तेनोङ्मृताद्युमि ... रङ्गहृतेष्टनादयः
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy