SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 336 Begins fol. 16 Vedangas ॥ श्री महागणपतये नमः ॥ सृष्टै विधत्ते जगतां शिवाय संहारकाले स्थितेयच्युताय । तुल्यं नमः सर्वगताय नित्यं श्रयीमयायामलभास्कराय ॥ १ ॥ यदुक्तवान् पूर्वमुनिस्तु शास्त्रं होरामयं लक्षमितं मयाय । तं मीनराजो निपुणं स्वबुध्या विचित्य चक्रेष्टसहस्रमात्रं ॥ २ ॥ etc. fol. 2a इति वृद्धयवने प्रथमोध्यायः Ends - fol. 1600 तत्सविता यदि गोः पुरस्तात उत्का विशेषाच्छुभचेष्टिताश्च पातुर्विधत्ते विजयं प्रतापं । सुवित्तलाभं हरिसंक्षये च ॥ इति श्रीवृद्धयवने गोविचेष्टितं ॥ इति श्रीयवनेस्वराचार्यविरचितं मीनराजजातकं समाप्तं ॥ जम्नरक्षगतनाडिका गणे विंशताधिकः शतेन गुण्यते । भज्यते नवतिसंख्यया तते । लघ्वशोध्यपरमायुसष्टु ॥ परमायुरयं १२० ग्रंथांतरे परमायुः १०८ ताजकश्चायं ९० ॥ शुभमस्तु ॥ श्री ॥ श्री ॥ संवत् १६५९ वर्षे ज्येष्टमासे कृष्णपक्षेष्टम्यां तिथौ भौम श्रीमचागपुरीयतपागच्छे. ... भ० राजरत्नत्सूरि तत्पट्टे भ० श्रीश्रीश्रीचंद्रकीर्तिसूरिस्तपट्टे भ० श्रीश्री श्रीमानकीर्तिसूरि सूरिपुरंदराणां सच्छिष्यज्योतिषी माधराय - लिषायतं पुस्तकं आगरामध्ये सवदलपाक References - Mss. - A- Aufrecht's Catalogus Catalogorum :- i, 4550; ii 1054, 2176. ********* B- Descriptive Catalogues :- R. Mitra, Notices 4103; I. O. 3073-74. Minarājajātaka or Vṛddhayavanajātaka मीनराजजातक or वृद्धयवनजातक No. 871 Size - 12 in. by Shin. Extent - 80 leaves; 20-24 lines to a page; 40-50 letters to a line. Description – Thick country paper; Devanagari characters; old in appearance; handwriting small but clear and legible; borders 211 1883-84
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy