SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 322 Vodāngas इति श्रीवराहमिहरकृतौ मयूरचित्रकः समाप्तः ॥ मोताला ... तिबध्या ... विठलसूतहरिलालस्येदं पुस्तकं लेखः ॥ शुभं भवतु शंवत् १८४४ नंदरवारमध्ये लखः॥ Mayūracitraka मयूरचित्रक No. 857 961 1886-92 Size - 9 in. by 37 lo. Extent-15 leaves: 13 lines to a page%3; 32 letters to a line. Description - Thin country paper; Devanāgarl characters; not very old in appearance%3; handwriting small but clear, legible and uniform; borders ruled in double red lines; complete. The Ms. copied by one Trilokacandra. Same as No. 544 / 1875-76. Age-Samvat 1877. ... Author - Narada. Begins - fol. 16 ॥ ॐ ॥ श्रीमते नमः ॥ अथ मयूरचित्रकग्रंथ लिख्यते ॥ उदयास्तमनं केतो गणिता न प्रकाश्यते ज्ञातु ख दिव्यभौमश्च यतस्ते त्रिविधामताः एकोत्तरं शतं वेके सहश्रमपरे विदुः एकश्च बहुधा भाति प्राह वै नारदो मुनि २ यावत्यहानि दृश्यते तावन्मासैः फलं भवेत् मासै समाश्च विशेया इत्यूचुर्मुनयः किल ३ etc. Ends - fol. 150 कुंभराशौ शनिर्गत्वा राज्ञी राज्ञा विरोधकृत् अन्नं महर्घता यांति मध्यदेशे महाभयं ३९ इति शनिचारफलं विभन्नः सको द्वियुक्तो भक्तो वेदैश्च शेषतः । विषमे प्रचुरा वृष्टि समेकै स्वल्पका भवेत् १० ....
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy