SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 318 Vedingai Description - Country paper; Devanagari characters; handwriting clear, legible and uniform; borders ruled in triple red lines%3B red pigment used for verse-numbers and colophons; folios numbered in both margins ; complete. The work is also called Tājikamagittha or Tājikagrantha, Age - Samvat 1798 : Saka 1663. Author - Mapitthacarya. Begins - fol. 10 श्रीगणेशाय नमः ॥ अथ ताजिकमणिस्थ लिख्यते॥ पूर्व प्रणम्येश्वरपादपद्मं ततो भवानी गणनायकं च ॥ करोमि रम्यं फलमत्र हायनं भवंति तज्ञा विदितेन येन ॥१॥ etc. fol. 60 इति श्रीमणिस्थाचार्यकृते वर्षफलं संपूर्ण ॥ छ॥ Ends - fol. 8a मंदे जलाश्रयमहीरुहरोपकर्म वाणिज्यकृष्यवनिलब्धधिपोधिवीयें। मध्ये तु मध्यमधमे तु सुहृद्विपत्ति . कष्टं क्रियाविफलतानिलरुविकाराः ॥ १०४॥ इति वर्षेशानां फलं ॥ इति श्रीमणिस्थाचार्यविरचिते मणिस्थताजिक समाप्तः ॥छ॥ संवत् १७९८ वर्षे शाके १६६३ प्र. प्रथम श्रावणमासे शुक्लपक्षे तियो दशमि १० रविवासरे अह श्रीसिंहपुरवास्तव्यं उदिच्यसहस्रज्ञातियपंडा. इरिस्यात्मजपंडादेवाकरसुतरत्नेश्वरेण लिषितं ॥ इदं पुस्तकं । भारमपठनार्थ ॥ शुभं भवतु ॥छ ॥ कल्याणमस्तु ॥छ॥ श्रीरस्तु ॥छ॥ लेषकपाठकयोः॥ मंगलमस्तु ॥छ॥छ॥श्री॥छ॥ यादशं पुस्तकं ............ दोषो न दीयते ॥१॥अथ पंचाधिकारिणः॥ followed by some verses. References - Mss. - A - Aufrecht's Catalogus Catalogorum :- 1, 2276 (the present Ms.); ii 48a. B- Descriptive Catalogues :- I. O. Cat. No. .061.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy