SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Jyotisa Begins - fol. 10 ॥श्रीगणेशाय नमः ॥ अथ भृगुसंहिता लिख्यते ॥ योगफलं। शानिनां च हितार्थाय कविपृष्टं भृगूदितं ॥ यस्य ज्ञानप्रभावेन ज्ञायते च शुभाशुभं ॥१॥ सुविषमदमध्येष्वष्टाधिकशतसंख्यकाः ।। योगाः प्रकीर्तिताः नूनं भृगुणादिष्टसूचकाः ॥२॥ ग्रहयोगप्रभावेन ज्ञायते पूर्वजन्मकृत् ॥ बहुधा राजयोगानां लक्षणं प्रोच्यते मया ॥३॥tec.. Ends -fol. 86a रोगिणां रोगहीनत्वं निर्धनोपि धनिर्भवेत् ॥ दानाभावे महाचिंता पुत्रैरपि धनैरपि ॥ ११ ॥ नैव दानं विना कश्चित्पुत्रपौत्रयुतो भवेत् ॥ दानाभावे महाचिता शुभयोगफलं वृथा ॥ १२ ॥ कविना च कृतः प्रभो भृगुणा परिभाषितं ॥१३॥ इति हरिणीयोगफलम् ॥ इति श्रीभृगुसंहितायां योगसागरप्रकरणे शुक्रभृगुसंवादे कुमुदादिराजयोगाष्टोत्तरशतफलं समाप्तम् ॥ श्रीशुभंभवतु ॥ संवत् १९२६ ना चैत्र शुदि भौमवासरे। लिखितं गनविनपुरमध्ये विप्रराजगुरुकेशवजीपीतांबर ॥श्रीः॥ श्रीः॥ References - Mss. A- Aufrecht's Catalogus Catalogorum :-i, 415; ii 95a; iii,90a. B- Descriptive Catalogues :- R. Mitra, Notices No. 1905; See also Dikshit : Bhār. Jyo. p. 484. मकरंदकारिका Makarandakārikā 545 No. 844 1895-1902 Size. -9 in. by 6g in.. Extent-13 leaves%3 12-13 lines to a page%3; 20-25 letters to a line. Description -Country paper; Devanagari characters%3; old in appear ance; bandwriting clear and legible but somowbat careless ; borders not ruled; white chalk used for corrections; motheaten in the margins, complete. ।
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy