SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Jyoda 301 भोस्वतीविवरण Bhāsvativivaraña - 168 No. 837 A1883-84 Slze – 84 in. by 3; io. Extent -15 leaves%3 9 lines to a page%3; 25 letters to a line. Description-Country paper; Devanagari characters%3, handwriting clear, legible and uniform; borders not ruled; red pigment used for marking the portion and colophons; sometimes portion scratched off with black ink ; complete. Age-Samvat 1856: Saka 1721. Author - Madhavamisra; written 1526 (cf. Cat.Cat.i,412b) Subject - A commentary on the Bhāsvati of Satānanda. Begins - fol. 10 ॐ श्रीगणेशाय नमः ॐ स्वस्त्यस्तु ॐ नमो गुरवे ॐ अथ चंद्रग्रहणाधिकारो(व्याख्यायते तत्रादावेव पौर्णमास्यां तिथ्याधिकारोक्तविधिनौदयिकौ रविचंद्रौ स्फुटौ विधाय । तिथ्यतः साध्यः etc. fol. 70 इति श्रीमिश्रमाधवविरचिते भास्वतीविवरणे चंद्रग्रहणाधिकारः षष्टः fol. 110 इति श्रीमिश्रमाधवविरचिते भास्वतीविवरणे सूर्यग्रहणाधिकारः समः ७ Ends-fol. 15a सखाश्विवेदाश्व४२०० गते युगाब्दे दियोक्तितः श्रीपुरुषोत्तमस्य श्रीमान्शवानंद इति प्रसिद्धः सरस्वतीशंकरयोस्तनूजः । स्पष्टायमिति। भसर्ववित्वान्मात्तिविभ्रमाच । मदम्पच्चास्मिन्काथितं मया स्यात् । कृत्वानुकंपा मयि तद्विशोध्यं सद्भिः समुद्भिर्गणितार्थविद्भिः ।। इति श्रीमिश्रमाधवविरचिते भास्वतीविवरणे परिलेखाधिकारोऽष्टमः समाप्तमिदं भास्वतीविवरणम् ।। शुभदं भूयात् । चित्रितमिदं माधवमिश्रकृतं भास्वतीविवरणं कौलविश्वनाथेन स्वात्मार्थ इष्टदेवो जयवंत करोतु श्रीशुभ संवत् १८५६ श्रीशाकः १७२१ ज्येष्टकृष्ण दशम्यां चंद्रे संवत् ४८७४ सतरिखे References - M88.- A - Aufrecht's Catalogus Catalogorum : 1,4120, ii, 2154.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy