SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Bnds Jyotee ॐ नमो विघ्नवल्लीविद्धं सिते गजवदनाय । ॐ सदानंद सर्गस्थितिनिलयहेतुं जगतो हृदिस्थं ध्यायंति द्रुहिणहरमुष्ट्र्यादिविषदः । यमाद्यं योगेशं निगमनुतमथक्तममरं नमस्तस्मै धाम्ने भवभयभरध्वंसपटवे १ Bnds ( Text) - fol. 896 - fol. 8a इति मिश्र श्रीमाधवविरचिते भास्वतीविवरणे तिथिध्रुवाधिकारः प्रथमः | १| कंसारिपावकमल्ला चेतपून चित्रः श्रीकंन्यकुब्जवसतिः करणोत्तमस्य कंदर्पजो गणित विगुणकाभिरामां टीकाद्व्यधादनुपमा मिह माधवाख्यः २ etc. अभिभवति सैंहिकेयश्चंद्राक यस्य जन्मनक्षत्रे तस्यांतककृतभयं विद्यादुग्रमनस्तापं यस्याच जन्मक्षचे प्रस्येते शशिभास्करै तजातानां भवेत्पीडा ये नरः शांतिवर्जितः .38 तस्माद्दानं च होमं च देवार्चनजयौ तथा उपरागेभिषेकं च कुर्याच्छुतिर्भविष्यति ॥ खखाश्विवेदा ४०० श्च गते युगद्वे दिव्योक्तितः श्रीपुरुषोत्तमस्य । श्रीमान्सतानंद इति प्रसिद्धः सरस्वतीशंकरयोस्तनूजः ॥ (Comm.) fol. 804 स्पष्टार्थोयमिति ॥ असर्ववित्वान्मतिविभ्रमाच्च यदन्यथास्मिन्कथितं मयात्र कृत्वानुकम्यां मयि तद्विशोध्यं सद्भिः समुद्भिर्गणितार्थविद्भिः । इति श्रीमिश्र श्रीमान्माधवविरचिते भास्वतीविवरणे परिलेखाधिकारोऽटमः । ८ । समाप्तम् । संवत् १८८२ शाके १७४७ जेष्टकृष्णदशम्यां गुरु वासरे 297 कौल विश्वनाथ यमुनाजीतदे शुभमस्तु । यावल्लवसमुद्रो यावन्नक्षत्रमंडितो मेरु rasiद्रादित्यौ तावदिदं पुस्तकं जयति । १ । एकदंतं महावीर्यं नमः परशुपाणये सिद्धयंति सर्वकार्याणि त्वत्प्रसाद्गणेशुरः १ ॥ शुभं दीर्घायु चिरजीवतु Reference - See No. 165 / A1883-84.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy