SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Jyatiga 287 Subject -Jyotisa. Begins - fol. 10 ॥ ॐ नमः श्रीवरदमूर्तये ॥ जयति भूवलयेऽबुधिमेखले प्रथितकीर्तिरसौ जनको गुरुः । य इह मौढ्यतमः प्रशमेंऽशुमान् हृदि जनस्य हि विक्तजबोधने । दामोदरः श्रीगुरुपद्मनाम पदारविंदं शिरसा प्रणम्य । प्रत्यब्दशुद्धयाऽर्थभटस्य तुल्यं विदा मुदेऽहं करणं करोमि । २ स्वल्पप्रयासेन च खेटसाधनं लघुस्फुटं शिष्यहितार्थमारभे। अनल्पकप्रक्रियखेटसाधने भक्तामोघमस्यातिसुखप्रदं हि तत् । ३ etc. fol. 5AFइति श्रीपद्मनाभात्मजदामोदरकृतौ भटतुल्ये मध्यमाधिकारः प्रथमः ॥१॥ Ends - fol. 25a वृत्तैर्मनुल्पैः २७ क्रमशोंगदः २६ बिभिनंगाष्टाभि ८७ रिलाश्वि. संख्यैः । २७। गोभिर्भुजद्वंद्व २२ मितैदिनैश्च १५ चतुःशती ४०० ग्रंथयुतावनुष्टुभां ४००/१८ अध्यायाष्टकमेवमार्यभटससिद्धांततुल्यं स्फुट श्रीमत् श्रीगुरुपद्मनाभचरणांभोजद्वयानुग्रहात् । सच्छिष्यैरसकृतप्रणतिभिः संप्रार्थितो बीजवित् वक्रांभोजरविश्वकार करणं दामोदरः सस्कृती ॥१९॥ इति श्रीपद्मनाभात्मजदामोदरविरचिते भटतुल्ये ग्रहयु...धिकारोऽष्टमाः॥ समाप्तोयं ग्रंथः ।। संवत् १५५९ वर्षे द्वितीयवैशाखवदि १३ भौमे श्रीश्री मालज्ञातिनामहोपाकेन लिखितं ॥ शुभं भवतु ।। श्रीरस्तु॥ श्रीः। श्री। Reference - For theinformation about the anthor Dämo dara cf. Dikshit's Bharatiya Jyotih. sastra pp. 255-56. भार्गवमुहूर्त Bhārgavamuhūrta 835 No. 826 1884-87 Size - 64 in. by 41 in. Extent-6 leaves%3; 17 lines to a page%3; 24 letters to a line. Description - Country paper ; Devanāgari characters; not very old in appearance ; handwriting small but clear, legible and uniform;
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy