SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 284 ब्रह्मस्फुटसिद्धान्त or ब्रह्मसिद्धान्त No. 823 - ॥ श्रीगणेशाय नमः ॥ Vedangas Size 8‡ in. by 5‡ in. Extent 73 leaves; 11 lines to a page; 26 letters to a line. Description - Modern paper with watermarks; Devanagari characters; new in appearance; handwriting small but clear, legible and uniform; borders ruled in double red lines; yellow pigment occasionally used for corrections; numbered in both margins; complete. Age - Modern. Author — Brahmagupta, son of Jisnu composed this work in 628 A. D. in the reign of Vyaghramukha of the Cahavamsa. Subject - - Jyotisa. Begins – fol. 16 Brahmasphutasiddhanta or Brahmasiddhanta Ends – fol. 730 जयति प्रणतसुरासुर किरीटरत्नप्रभाच्छुरितपादः ॥ कर्त्ता जगदुत्पत्तिस्थिति विलयानां माहादेवः ॥ १॥ ब्रह्मणोक्तं ग्रहगणितं महता कालेन यत् खिलीभूतं ॥ अभिधीयते स्फुटं तजिश्नु सुतब्रह्मगुप्तेन ॥ २ ॥ etc. fol. Sb युगभगणमानयातदर्गण दिनवारमध्य माघेषु ॥ मध्यमगतिद्विषष्टयार्याणां प्रथमकृतोध्यायः ॥ fol. 12a इति ब्रह्मगुप्ते द्वितीयोध्यायः ॥ 59 1869-70 गणितं बहुप्रकारं गोलो यंत्राणि यत्र कथितानि ॥ स ब्रह्मगुप्तविहितः स्फुटसिद्धांतो स्मृतो ब्रह्मः ॥ १ ॥ सिद्धांतेपि स ब्राह्मयं तपसा भक्त्यावयो महादेवं ॥ आराध्य करनमस्तस्मै श्रीब्रह्मगुप्ताय ॥ इति श्रीभिलमाचार्यभट जिष्णुसुतब्रह्मगुप्त विरचिते ब्राह्मे स्फुटसिद्धांते संज्ञाध्यायः ॥ ब्रह्मगुप्त सिद्धांतः समाप्तः
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy