SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Jyotişa Extent - 252 leaves; 10 lines to a page ; 35-40 letters to a line. Description Country paper; Devanagari characters; old in appearance; handwriting clear and legible but not uniform; borders ruled in two double black lines; red pigment used for marking topical headings and colophons; edges worn out and moth eaten ; foll. 1, 51, 52, 85, 195, 213 missing and fol. 243 is repeated; incomplete.. Appears to be old. Age Author - • Bhattotpala. Subject - 3 - - Commentary on the Bṛhatsamhita of Varahamihira. Begins abrupttly - fol. 20 277 ...... 1 जनं । किमेभिरुक्कैरित्यत्रोच्यते । श्रोत्रीणां संबंधाभिधेयप्रयोजनकथनाच्छास्त्रविषये । श्रद्धा जायत इति । तथा चोक्तमत्रार्थे सिद्धिः श्रोतृप्रभृतीनां संबंधकथनाद्यतः । तस्मात्सर्वेषु शास्त्रेषु संबंध: पूर्वमुच्यते । etc. fol. 140 इति श्रीभट्टोत्पलविरचितायां संहितावृत्तौ शास्त्रोपनयनाध्यायः प्रथमः । । fol. 536 इति श्रीभट्टोत्पलविरचितायां संहितावृत्तौ सांवत्सरसूत्रनामाध्यायो द्वितीयः ॥ fol. 2570 इति श्रीमहोत्पलविरचितायां बृहत्संहितावृत्तौ सस्यराजकाध्यायः चत्वारिंशत्तमः ॥ छ ॥ Ends - fol. 2580 अथ मकरकुंभयोराह ॥ मकरे तरुगुल्माद्यं सेक्येषु सुवर्णकृष्णलोद्दानि । कुंभे सलिलजफलफल कुसुमरत्नचित्राणि रूपाणि ॥ ७ तरावो वृक्षाः गुल्माः प्रसिद्धाः । अकांड विटपमित्यर्थ ।। आदिग्रहणतलवल्पः सैक्यं सेकोच्छे इक्षुः प्रसिद्धः । सुवर्णकृष्णलोद्दमांसं । एतानि सर्वाणि नरककुंभ इति । सलिलजं यत्किचिजल References – (1) Mss. - A- Aufrecht's Catalogus Catalogorum :- i, 375; ii, 85a, 2130; iii, 800. B - Descriptive Catalogues :- I. O. Cat. Nos. 2984-86; R. Mitra, Notices Nos. 590, 1491.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy