SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Jyotisa निज...क्षक्तजनाय दातुकामः कमलां यः कमलांतराललीना। स्वकरैः प्रविकाशयत्यजस्रं वरिवस्ये सवितारमादिदेवं यत्कीर्त्या विजितो भुजंगमपतिः पातालमध्यास्त यद्वाणीनैपुणमाधुरीषु विजितो। वाचां पतिः स्वगतः । दग्धारिवजयत्प्रतापशिखिनो धूमस्य लेखा व्यधादिदौ लक्ष्म स टोडरक्षितिपति यात्समाः कोटिशः ।३। तदाज्ञया ज्यौतिषसौख्यमेतदारभ्यते पंडितसौख्यहेतोः॥ विस्कंधपारंगमदैवविद्भिः समूलसिद्धांतनिबद्धयुक्ति । ४। वासिष्ठादिमुनिप्रोक्तं शास्त्रमालोच्य तत्वतः। सांगं स्कंधत्रयोपेतं ज्योति:शास्त्रं निरूप्यते । ५/etc. fol. 7b इति श्रीनिखिलभूपालमौलिमुकुटविविधरत्ननिकरमयूषमालानीराजित चरणकमलश्रीमहाराजाधिराजश्रोटोडरवर्मविरचितटोडरानंदांतर्गतज्योतिःसुखे संहितास्कंधे शास्त्रावतारो नाम विलासः ।। fol. 14a इति श्रीमन्महाराजाधिराजश्रीटोडरमलवेदेन विरचिते टोडरानंदे ज्योतिसुखे दैवज्ञप्रशंसा नाम विलासः ॥ Ends - fol. 1716 मासचतुष्केषाढे सद्यः पाकाभिजित्तारा। सप्ताष्टावध्यद्धं त्रयस्त्रयः पंच मासाः स्युः। श्रवणादीनां पाको नक्षत्राणां यथासंख्यं निगदितसमये न दृश्यते चेदधिकतरद्विगुणे प्रपच्यते तत् । यदि कनकरत्नगोप्रदानैरुपशमितं विधिवद्विजैश्च शांत्या ॥ इति निमित्तपाकाध्यायः ॥ शिवार्पणमस्तु ॥ शिवमस्तु ॥ संवत् १६७२ फाल्गुनवदि तृतीया नृसिंहजोषी मिदं टोडरानंदश्व पुस्तकं पत्रे १७१ काश्यां विश्वेश्वरसन्निधौ लिखितं जगत्कल्याणहेतवे ग्रंथसंख्या ३५०० । ___ स्वस्ति श्री संवत् १७४८ माहा शुदि ५ ग्रंथसुखसंहिता टोडरानंदकृतपत्र १७१ पंड्या दिवाकरसुतरत्नेश्वरेणेदं पुस्तकं ॥ वेचाण लोधु छ । वीरे. श्वरपठनार्थ ॥ References — See No. 915 / 1886-92. टोडरानन्दसंहितासौख्य No. 574 Size - 9} in. by 44 in. Podarānandasambitāsaukhya 915 1886-92 ...3
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy