SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Jyotiga 261 ful; borders ruled in double red lines; red pigment used for marking the portion; yellow pigment used for corrections; complete. Age - Śaka 1730. Author - Mahidhara. Subject – Jyotisa. - Begins fol. 1b - श्रीगणेशाय नमः | श्रीगणेशं नृसिंहं च शारदां गुरुपंकजं ॥ नत्वा संक्षेपतो वच्मि बृहज्जातक टिप्पणं ॥ १ ॥ शिष्टाचार पालना येष्टग्रंथविघ्नसमाप्स्ये चावंतिकाचार्यो वराहमिहरोऽर्कलब्धवरो गणितस्कंधानंतरं होराग्रंथं चिकीर्षुरर्काद्वासिद्धिं शार्दूलविक्रीडितेनाह ॥ मूर्त्तित्वे परिकल्पितः etc. fol. 6b इति महीधरकृते बृहज्जातकविवरणे प्रथमोध्यायः समाप्तः ॥ १ ॥ Ends - fol. 1080 शास्त्रावसाने सतां नतिमार्ययाह || दिनकरेति । वसिष्ठादिमुनीनां मादित्यदासस्य च चरणनकृत्यातः प्रासादो नैर्मल्यं यस्येशी मतिर्यस्य तेन मयेदं शास्त्रमुपक्षितं । तस्मात्पूर्वप्रणेतृभ्यः पूर्वशास्त्रकर्तृभ्यो नतिरस्तु ॥ १० ॥ इति महीधरकृते बृहज्जातक विवरणे उपसंहाराध्यायः षट्विंशः ॥ २६ ।। श्रीगजाननार्पणमस्तु ॥ शके १७३० विभवनामसंवत्सरे आषाढकृष्ण ७ सौम्ये तने इदं बृहज्जातकटीका महीधरी समाप्ता ॥ यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमद्धं वा मम दोषो न विद्यते ॥ १ ॥ श्री सच्चिदानंदोर्पणमस्तु ॥ श्री ॥ श्री ॥ पुस्तकेदं गोदावरीसंनिधौ सखारामशुक्लेन स्वपरार्थे च लिखितं ॥ श्रीरामचंद्रार्पणमस्तु ॥ मेष वृषकुंभमीना हस्वाः । मिथुनकर्कधनुर्मकरा मध्यमाः । सिंहकम्यातूळवृश्चिका दीर्घाः ॥ मूल त्रिकोणानि ॥ ॥ रवि चंद्र मंग २ ร ३ १२ ५ २० बुध ६ २० गुरु ९ १० शुक्र ७ ३ शनि ११ २०
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy